वेदि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदि, क्ली, (विद् + इन् ।) अम्बष्ठा । इति शब्द- चन्द्रिका ॥

वेदिः, स्त्री, (विद्यते पुण्यमस्यामिति । विद् + “हृपिषिरुहिवृतिविदीति ।” उणा० ४ । ११८ । इति इन् ।) परिष्कृता भूमिः । इत्यमरः ॥ परिष्कृता यज्ञार्थं पशुबन्धनाय यज्ञपात्रासाद- नाय चातिसंस्कारा भूमिर्वेदिरुच्यते । सा च डमरुकाद्याकारा पिण्डिका । वेदयति निवा- रयति द्रव्यजातं वेदिः । विद ङ क ञ चेतना- ख्याने वासवादे नाम्नीति इः । वेदिः स्त्री वेदी च । इति भरतः ॥ (यथा, रघुः । ११ । २५ । “वीक्ष्य वेदिमथ रक्तबिन्दुभिः- र्बन्धुजीवपृथुभिः प्रदूषिताम् ॥”) अङ्गुलिमुद्रा । इति मेदिनी ॥ (गृहोपकरण- विशेषः । यथा, भागवते । १० । ४१ । २१ । “वैदूर्य्यवज्रामलनीलविद्रुमै- र्मुक्ताहरिद्भिर्वलभीषु वेदिषु ॥”)

वेदिः, पुं, (वेत्तीति । विद् + इन् ।) पण्डितः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदि पुं।

यज्ञवेदिः

समानार्थक:वेदि

2।7।18।1।1

वेदिः परिष्कृता भुमिः समे स्थण्डिलचत्वरे। चषालो यूपकटकः कुम्बा सुगहना वृतिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदि¦ न॰ विद + इन्।

१ अम्बष्ठायाम् (आकनादि)

२ परिष्कृतायांमूमौ स्त्री अमरः वा ङीप्।
“मध्येन सा वेदिविल-ग्नमध्या” कुमारः।

३ पण्डिते पु॰

४ अङ्गुलिमुद्रायां स्त्रीमेदि॰।

५ गृहस्थितपिण्डाकारमृत्तिकास्तूपे च
“प्राग्-द्वारवेदिविनिवेशितपूर्णकुम्भः” रघुः।

६ भूमिस्थे देशभेदेयथा अन्तर्वेदि उत्तरवेदिः दक्षिणवेदिरित्यादि। वेदिश्च डमरुकाकारपिण्डिकावती पशुवन्धनार्थं होमी-यद्रव्यासादानार्थं वा कृतसंस्कारा परिष्कृता चतुरस्रा-दिरूपा भूमिः। तुलादानाद्यङ्गमण्डपस्थवेदिलक्षणंहेमा॰ दा॰ उक्तं यथा
“मध्यगोत्तमयोर्वेदी मण्डपस्यत्रिभागतः। चतुर्थांशोच्छ्रितिस्तस्यास्त्रिसप्तपञ्चतोऽपि वा। नवैकादशहारा वा इष्टकाभिः प्रकल्पयेत्”। वैदिककर्मा-ङ्गवेदिलक्षणादिकं कात्या॰ श्रौ॰

२ ।

६ ।

१ सूत्रादौ उक्तं यथा
“अपरेणाहवनीयं वेदिं खनति” कात्या॰ श्रौ॰
“त्र्य-ङ्गुलखाताम्” सू॰
“त्र्यङ्गलं ख्यातमस्याः” कर्क॰।
“व्याम-मात्रां पश्चात्” सू॰
“अपरस्यां दिशि तिर्य्यक्प्रमाणेनचतुररत्रिमात्रां कर्कः।
“त्र्यरत्निं प्राचीम्” सू॰
“त्र्यरत्निंप्राचीम् पूर्वापरायतां दीर्घाम्। पुरस्तात् (पूर्वपार्श्वे)तिर्{??}क्पमाणं यद्यपि नोक्तम्। तथाप्यरत्नि{??}यात्मक-[Page4968-b+ 38] मेव दर्शनात्{??}र्कः।
“अपरिमितां वा” सू॰
“अस्मिन् सूत्रग्रन्थे द्वावेवापरिमितशब्दौ श्रुतिवाक्यानुसरणादपरि-माणवाचिनौ अपरिमिता वा अपरिमितेष्टका वेति च। अन्थे तु अपरिमितं प्रमाणाद्भूय इत्युक्तत्वात् पूर्व्वोक्तपरिमाणादतिशयेनाधिकपरिमाणवाचकः” कर्क॰
“प्राक्प्रवणामुदग्वा” सू॰
“प्रवन्तेऽस्मिनापोऽनेन वेति प्रबणंनीचम् प्रवर्त्तते वा वनमुदकमस्मिन्निति तदेव निम्नम्” कर्क॰।
“मध्यसंगृहीताम्” सू॰
“तत्साधनप्रकारश्च परिशिष्टेउक्तः
“आनीय रज्जुं पूर्वार्द्धात् पश्चार्द्धं यावदेव तु। द्विगुणीकृत्य तां रज्जुमत्वे तस्यास्तु शङ्गुकौ। भ्रामयत्तेनमानेन तया रज्ज्वाष्टभागया। वा पृथुत्वतुरीयेण भागेना-लिख्यसंग्रहाविति” क्वचित्
“वेदिश्रोण्यंसयोर्मध्ये तयारज्ज्वाष्टभागयेति पाठ” कर्क॰
“अग्निमभितोऽंसौ” सू॰
“अंसौ आग्नेयैशानकाणा आहवनीयमुभयतो भवतःअंसयोर्मध्ये आहबनीयो भवतीत्यर्थः अतोऽंसावपि वेदेरेवावयवौ श्रोणिवत् खननस्तरणादयश्च वेदिसम्बद्धाःसंस्कारास्तयोरपि प्रवर्त्तत्वे। षडरत्निं रज्जुं मित्वाद्वितीयारत्न्यन्ते लक्षणं श्रोणदकुतार्थम् ततोऽरत्नेश्चतुर्थेभागे लक्षणमाकर्षणार्थम तृतीथारत्न्यन्ते प्राच्यन्ताङ्कना-र्थम् ततश्चतुर्थभागोने(ऽरत्नौ) असाङ्कनार्थम् ततः सार्द्धे-ऽरत्नौ पाश इति अयं च पाशोऽविपर्य्यामेन साधनोपायःविपर्यासपक्षे तु षडरत्निं रज्जुमभयतः पाशौ कृत्वाप्रथमं सार्द्धारत्न्यन्ते असाङ्कनार्थम् ततोऽर्धारत्नौ श्रौण्य-ङ्कनार्थम् ततोऽरत्नेश्चतुर्थे भागे आकर्षणाथम् अरत्नित्रयेच प्राच्यान्ताङ्कनार्थमिति। अपरिमितपक्षाश्रयणे चप्राचीप्रमाणं पुरस्तात्तिर्य्यक्प्रमाणं च तुल्यम् पश्चात्ति-र्य्यकप्रमाणं प्राचीप्रमाणं तृतीयभागेनाधिकमितियुक्त्या कल्पनीयम्। तत्र च प्राचीप्रमाणां रज्जुंद्विगुणांकृत्वा रज्जोर्मूलात् पुरस्तात्तिर्य्यक्प्रमाणा सर्द्धे मूलरज्जो-श्चान्तिमचतु भागस्यादौ आकर्षणार्थं लक्षणमिति”। अथ खननप्रमाणे पक्षान्तरमाह
“आमूलच्छेदनादोषधी-माम्” सू॰
“प्राक् प्रवणामुदग्व त्यणात्। सूत्रान्म-ण्डूकप्लुतिन्यायेन वाशब्दोऽत्रानुवर्त्तते अध्याह्रियते वा। अस्मिन् पञ्च एव विशेषमाह” कर्क॰
“ओषधीतां मूला-न्युच्छेत्तवै ब्रूयात्” सू॰
“इमं प्रैषमध्वर्य्युरग्नीधं प्रतिव्रयात्। मूलानि च भूमिमध्ये दूरमपि या{??} पस-रन्ति तावत्पर्य्यन्तम्” कर्क॰।
“आहार्य्यपुरीष राका-मस्य” सू॰
“प्रागनुमार्जनाद्वेदेः सका{??}द्वेदि।{??}प-[Page4969-a+ 38] श्चार्य्यान्यत् पुरीषमानीय वेदिमध्ये प्रक्षेपणीयम् एतच्चपुरुषार्थम् प्रणयने कांस्यादिवत् अतश्च विकृतौ न भवति। निष्कामेणापि वेदिः पुरीषवत्येव कार्य्या वेदिपुरीषंतत्रेव तिष्ठति न ततो निष्काश्यते वचनाभावात्। खाता वेदिः नाद्भिः श्लक्ष्णोकरणाया किन्तु पांशुलैवकार्य्या” कर्कः।
“वेदिं परिसमुह्य वितृतीयेऽग्नीदुत्तरत उत्-करं करोति” सू॰
“अन्वाहार्य्याधिश्रयणानन्तरं प्रथमंवेदिमानमध्वंर्युः करोति यथोक्तम्
“ततोऽग्नीद्दर्भैर्वेदि{??}ध्यपतितं तृणषुरीमादिकमपसार्य्य वेदेरुत्तरतः परिसमूहनापसारितस्य तृणपुरीषादुत्करं राशिं करोति उत्की-र्य्यत इत्युत्करः। वितृतीयं च वेदेः प्रकृतत्वात्तदीयमेवगार्हपत्याहवनीयान्तरालं वितृतीयं च शुल्वकृतोक्तम् गा-र्हपत्याहवनीययोरन्तरं षोढा सप्तधा वागन्तुसमं त्रेधाविभज्यापरवितृतीयलक्षणेन दक्षिणायम्य तस्मिन्नग्निंविपर्य्यस्योत्तरत उत्कर इत्येकः प्रकारः। अपि वान्तरत्रिभागोनया रज्ज्वा पूर्वार्द्धे समचतुरस्रं कृत्वा श्रो-ण्यामग्निविपर्य्यसोत्तरांस उत्कर इति विपर्य्यासश्चैवम्पूर्वतृतीयलक्षणेनोत्तरत आयम्येति प्रथमे प्रकारे गार्हप-त्याहवनीययोरन्तरत्रिभागोनया रज्ज्वापरार्द्धे समचतु-रस्रं कृत्वा तस्य चतुरस्रस्योत्तरांसे उत्कर इति द्वितीयप्रकारः। चात्वालोत्कराबन्तरेण सञ्चरः सन्निहितो हिचात्वालोत्करः पूर्ववितृतीये भवतीति” कर्क॰। तत्करणप्रकारस्तत्रत्यपद्धतौ दृश्यः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदि¦ f. (-दिः-दी)
1. Ground for placing the vessels used at an oblation, or for binding the victim, or lighting the sacrificial fire; it is more or less raised and of various shapes; an alter, &c.
2. A quadrangular spot in the court-yard of a temple or palace, usually furnished with a raised floor or seat, and covered with a roof supported by pillars: see वितर्द्दि।
3. A seal-ring. m. (-दिः) A Pandit, a teacher. f. (-दिः) A name of SARASWATI
4. E. विद् to know, &c., Una4di aff. इन्, and ङीष् optionally added in the fem. form. [Page689-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदिः [vēdiḥ], [विद्-इन्] A learned man, sage; Paṇḍita. -दिः, -दी f.

An altar, especially one prepared for a sacrifice; उर एव वेदिः Ch. Up.5.18.2; अमी वेदिं परितः क्लृप्त- धिष्ण्याः (वह्वयः) Ś.4.8.

An altar of a particular shape, the middle points of which come very close to each other; मध्येन सा वेदिविलग्नमध्या Ku.1.39; (some propose to take वेदि in this passage as meaning 'a sealring').

A quadrangular spot in the court-yard of a temple or palace; विमानं नवमुद्वेदि चतुःस्तम्भप्रतिष्ठितम् (कल्पयामासुः) R.17.9.

A seal-ring.

N. of Sarasvatī.

A tract or region.

Comp. ईशः N. of Agni.

of Brahman. -जा an epithet of Draupadī who was born from the midst of the sacrificial altar of king Drupada. -मेखला the cord which forms the boundary of the उत्तरवेदि.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदि m. a wise man , teacher , Pandit L.

वेदि f. knowledge , science(See. अ-व्)

वेदि f. a seal-ring (also दिका) L.

वेदि in comp. for 1. वेदिन्.

वेदि f. (later also वेदी; for 1. 2. See. col. 2) an elevated (or according to some excavated) piece of ground serving for a sacrificial altar (generally strewed with कुशgrass , and having receptacles for the sacrificial fire ; it is more or less raised and of various shapes , but usually narrow in the middle , on which account the female waist is often compared to it) RV. etc.

वेदि f. the space between the supposed spokes of a wheel-shaped altar , S3ulbas.

वेदि f. a kind of covered verandah or balcony in a court-yard (shaped like a वेदिand prepared for weddings etc. = वितर्दि) Ka1v. Katha1s.

वेदि f. a stand , basis , pedestal , bench MBh. Ka1v. etc.

वेदि f. N. of a तीर्थMBh. (only ई)

वेदि n. a species of plant(= अम्बष्ठ) ,

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a R. served by the Siddhas. Br. III. १३. ८१.
(II)--one of the ten पीठस् for images, oblong; unfit for installing lingas; this gives abundant riches. M. २६२. 6, १७.
(III)--(also Veditalam) the place of the fire altar in the sacrifice. वा. ६९. ६०; ९७. २५.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदि स्त्री.
वेदि, भूमि का उभरा हुआ अथवा उत्खात स्थल, दर्भ से आच्छन्न, जहाँ यज्ञीय सामग्रियाँ, पात्र एवं उपकरण रखे जाते हैं। यह शाला के भीतर आहवनीय एवं गार्हपत्य के बीच में स्थित होती है। वेदि आयताकार (समकोणीय) होती है और ऐसा समझा जाता है कि इसका आकार चौड़े नितम्ब (श्रोणि), चौड़े बाहुओं (प्राञ्चौ अथवा अभितौ अंसौ) एवं पतली कमर (जिसके दो पक्ष उत्तर एवं दक्षिण) समतल हो, ऐसी युवती के समान होना चाहिए, का.श्रौ.सू. 2.6.7; आप.श्रौ.सू. 2.3.1; दर्श की स्थिति में यह अंशवती कहलाती है, आप.शु. 2.4.15; कृत्य की विधा एवं ग्रन्थों के अनुसार वेदि की माप एवं आकृति भिन्न-भिन्न होती है। दर्श के लिए वेदि की लम्बाई यजमान की लम्बाई (ऊँचाई) के बराबर होती है ः ब्राह्मण के लिए 8 प्रकम, गहराई में तीन अंगुल,3 अरत्नि पूर्व में, पश्चिम में चार, प्राक्प्रवणा (पूर्व की ओर ढालदार) अथवा उदक् प्रवणा (उत्तर की ओर ढालू), का.श्रौ.सू. 2.6.1-22; आप.श्रौ.सू. 2.1. पशु के लिए 6 अरत्नि लम्बी, पूर्व में तीन (अरत्नि) एवं पश्चिम में चार, आप.श्रौ.सू. 7.3.7.9. वरुण-प्रघास एवं सौत्रामणी में दो वेदियां होती है, एक उत्तरी वेदि अध्वर्यु के लिए एवं एक दक्षिणी ‘प्रतिप्रस्थाता’ के लिए, 8.5.5; का.श्रौ.सू. 5.3.9-33; 15.9.23; सोमयाग के लिए महावेदि का निर्माण उत्तरवेदि की विधि से किया जाता है, जिसके स्थान पर अगिन्-वेदि भी वैकल्पिक रूप से बनाई जाती है या चिनी जाती है, द्रष्टव्य - श्रौ.को. (सं.) II.546-49; बौ.शु.सू. 1.67; मा.श्रौ.सू. 1०.1.1.4-6; ‘पित्र्या’ वेदि वर्गाकार होती है एवं दक्षिणी अगिन् के दक्षिण में स्थित होती है; - परिग्रह - मानम् पु., न. वेदि का खाका तैयार करना एवं नापना। वेदि - परिग्रह वेदपरिवासन वेदि 369

"https://sa.wiktionary.org/w/index.php?title=वेदि&oldid=504625" इत्यस्माद् प्रतिप्राप्तम्