वेदिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदिका, स्त्री, (वेदिरेव । स्वार्थे + कन् ।) मङ्गल- कर्म्मार्थं निर्म्मितवेदिः । तत्पर्य्यायः । वितर्द्दिः २ । इत्यमरः ॥ वितर्द्दी ३ वेदिः ४ वेदी ५ । इति तट्टीका ॥ द्वे आरामाङ्गनादिमध्यस्थवेदि- कायाम् । देवागारादौ काष्ठादिचतुष्किकाया- मित्यन्ये । दारुपरिवृता त्ततुरस्रा विश्रामभू- र्व्वितर्द्दिरित्यपरे । स्तम्भसंलग्नपीठिका वितर्द्दि- रिति केचित् । मङ्गल्याङ्गनमध्यस्थचतुष्किकेति केचित् । मङ्गलस्थानार्थं निर्म्मितवेदिकेति केचित् । अशुभं वितर्द्दयति वितर्द्दिः । तर्द्द हिंसे नाम्नीति इः । वेदिका साहचर्य्यात् स्त्री इदन्त- त्वात् पक्षे ईप् वितर्द्दी च । वितर्द्दिः काष्ठ- लोही स्यादिति रत्ने । वितर्द्दिरपीति मधुः । विदन्ति विद्यते वा अस्यामिति वेदिः पूर्ब्बवदिः स्वार्थेकः । अतएव वेदिर्वेदी च । इति भरतः ॥ (यथा, कुमारे । ३ । ४४ । “स देवदारुद्रुमवेदिकायां शार्द्दूलचर्म्मव्यवधानवत्याम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदिका स्त्री।

प्राङ्गणस्थोपवेशस्थानम्

समानार्थक:वितर्दि,वेदिका

2।2।16।1।5

स्त्री द्वार्द्वारं प्रतीहारः स्याद्वितर्दिस्तु वेदिका। तोरणोऽस्त्री बहिर्द्वारम्पुरद्वारं तु गोपुरम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदिका¦ स्त्री वेदिरिव इवार्थे कन्। मङ्गलकर्मार्थं गृह-द्वारादौ चतुरम्लादिमृत्तिकास्तूपाकारेण निर्मिते भूखण्डेवितर्द्दौ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदिका¦ f. (-का)
1. A quadrangular open shed in the middle of a court- yard, erected for various purposes: see वितर्द्दि।
2. Ground prepared for sacrificial ceremonies, a rude kind of altar. E. कन् added to the last.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदिका [vēdikā], 1 A sacrificial altar or ground; इति प्रिये वादिनि वेदिकोदरी Rām. ch.2.57.

A raised seat; an elevated spot of ground (usually for sacred purposes); सप्तपर्णवेदिका Ś.1; सदेवदारुद्रुमवदिकायाम् Ku.3.44.

A seat in genearal.

An altar, a heap, mound; मन्दाकिनी- सैकतवेदिकाभिः Ku.1.29 'by making altars or heaps of sand &c.'.

A quadrangular open shed in the middle of a court-yard; a pavilion, balcony; तप्तकाञ्चन- वेदिकम् (जग्राह); Rām.7.15.37; सुरवेश्मवेदिका Ki.7.12.

An arbour, a bower.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदिका f. See. s.v.

वेदिका f. (See. वेदकand 1. वेदि) id. MBh. Ka1v. etc.

वेदिका f. a sacrificial ground , altar VarBr2S.

वेदिका f. a balcony , pavilion(= वितर्दि) Naish. Va1s. Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=वेदिका&oldid=285723" इत्यस्माद् प्रतिप्राप्तम्