सामग्री पर जाएँ

वेधित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेधितः, पुं, (विध + णिच् + क्तः ।) कारित- विद्धः । छिद्रितः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेधित वि।

छिद्रितः

समानार्थक:वेधित,छिद्रित,विद्ध

3।1।99।2।1

प्रुष्टप्लुष्टोषिता दग्धे तष्टत्वष्टौ तनूकृते। वेधितच्छिद्रितौ विद्धे विन्नवित्तौ विचारिते॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेधित¦ त्रि॰ वेधो जातोऽस्य तार॰ इतच्।

१ विद्धे

२ छिद्रितेअमरा।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेधित¦ mfn. (-तः-ता-तं) Pierced, perforated. E. व्यध् to pierce, aff. क्त; or वेधो जातोऽस्य तार० इतच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेधित [vēdhita], p. p. Pierced, bored, perforated.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेधित mfn. = -विद्ध, pierced , perforated , penetrated L.

वेधित mfn. shaken , trembling (applied to the earth) DivyA7v.

"https://sa.wiktionary.org/w/index.php?title=वेधित&oldid=286130" इत्यस्माद् प्रतिप्राप्तम्