वेधी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेधी [न्] त्रि, (विधतीति । विध छिद्रीकरणे + णिनिः ।) वेधकर्त्ता । (यथा, महाभारते । ५ । ९६ । ३० । “तेषामक्षीणि कर्णांश्च नासिकाश्चैव मायया । निमित्तवेधी स मुनिरीषीकाभिः समर्पयत् ॥”) वेधविशिष्टः । विधधातोर्णिन्प्रत्ययेन वेधशब्दा- दस्त्यर्थे इन्प्रत्ययेन वा निष्पन्नः ॥ अम्लवेतसे, पुं । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=वेधी&oldid=168400" इत्यस्माद् प्रतिप्राप्तम्