वेप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेप, टु ऋ ङ चले । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।) चलः कम्पनम् । टु, वेपथुः । ऋ, अविवेपत् । ङ, वेपते वायुना वृक्षः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेप¦ कम्पने भ्वा॰ आत्म॰ सक॰ सेट्। वेषते अवेपिष्ट। ऋदित्चङि न ह्रस्वः। ष्ट्वित्। वेपथुः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेपः [vēpḥ], Quivering, trembling; tremor; यस्मा अदादुदधिरूढ- भयाङ्गवेपः Bhāg.2.7.24.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेप mf( ई)n. vibrating (voice) RV. vi , 22 , 5

वेप m. =next Kaus3. BhP.

"https://sa.wiktionary.org/w/index.php?title=वेप&oldid=286202" इत्यस्माद् प्रतिप्राप्तम्