वेपथु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेपथुः, पुं, (वेपनमिति । वेप + “ट्वितोऽथुच् ।” ३ । ३ । ८९ । इति अथुच् ।) कम्पः । इत्य- मरः ॥ (यथा, गीतायाम् । १ । २९ । “वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेपथु पुं।

कम्पः

समानार्थक:वेपथु,कम्प

1।7।38।1।4

स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः। कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेपथु¦ पु॰ वेप--अथुच्। कम्पे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेपथु¦ m. (-थुः) Trembling, tremor. E. वेप् to tremble, अथुच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेपथुः [vēpathuḥ], [वेप्-अथुच्] Tremor, trembling, heaving (of breasts &c.); अद्यापि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः Ś.1. 29,23; Śi.9.22,73; R.19.23; Ku.4.17;5.85.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेपथु m. quivering , trembling , tremor AV. etc.

वेपथु mfn. trembling , quaking VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=वेपथु&oldid=286212" इत्यस्माद् प्रतिप्राप्तम्