सामग्री पर जाएँ

वेमन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेमन् पुं-नपुं।

वस्त्रव्यूतिदण्डः

समानार्थक:वेमन्,वायदण्ड

2।10।28।1।1

पुंसि वेमा वायदण्डः सूत्राणि नरि तन्तवः। वाणिर्व्यूतिः स्त्रियौ तुल्ये पुस्तं लेप्यादिकर्मणि॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेमन्¦ mn. (-मा-म) A loom. E. वेञ् to weave, मनिन् Una4di aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेमन् n. ( L. also m.) a loom VS.

वेमन् n. a slay TBr. Sch.

"https://sa.wiktionary.org/w/index.php?title=वेमन्&oldid=286308" इत्यस्माद् प्रतिप्राप्तम्