वेर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेरम्, क्ली, शरीरम् । वार्त्ताकुः । कुङ्कुमम् । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेर¦ न॰ अज--रन् बीभावः।

१ देहे

२ वार्त्ताकौ

३ कुङ्कुमे चअमरः। संज्ञायां कन्।

४ कर्चूरे हारा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेर¦ mn. (-रः-रं)
1. The body.
2. The egg-plant.
3. Saffron. E. वी to go, रन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेरः [vērḥ] रम् [ram], रम् [अज्-रन् वीभाव Tv.]

The body.

Saffron.

The egg-plant.

The mouth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेर m. n. (only L. )the body

वेर n. the egg-plant

वेर n. saffron

वेर n. the mouth.

"https://sa.wiktionary.org/w/index.php?title=वेर&oldid=286347" इत्यस्माद् प्रतिप्राप्तम्