वेल्ल्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेल्ल्¦ r. 1st cl. (वेल्लति)
1. To go, to move.
2. To tremble or shake.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेल्ल् [vēll], 1 P. (वेल्लति)

To go, move.

To shake, tremble, move about; यस्मिन् वेल्लति सर्वतः परिचलत्कल्लोलकोलाहलैः Bv.1.55; Śi.7.72.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेल्ल् (See. 1. वेल्and वेह्ल्) cl.1 P. ( Dha1tup. xv , 33 ) वेल्लति( pr. p. वेल्लत्, or वेल्लमानVa1m. v , 2 , 9 ) , to shake about , tremble , sway , be tossed or agitated Ka1v. Katha1s. etc. : Caus. वेल्लयति, to cause to shake etc. ; to knead (a dough) Bhpr.

"https://sa.wiktionary.org/w/index.php?title=वेल्ल्&oldid=286657" इत्यस्माद् प्रतिप्राप्तम्