वेषण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेषणः, पुं, (विष व्याप्तौ + ल्युः ।) कासमर्द्दः । इति हारावली ॥ (क्ली, विष + ल्युट् ।) प्रवेषणञ्च ॥ (परिचर्य्या । यथा, ऋग्वेदे । ५ । ७ । ५ । “अवस्मयस्य वेषणे स्वेदं पथिषु जुह्वति ॥” “यस्याग्नेर्वेषणे परिचर्य्यायाम् ।” इति तद्वाष्ये सायणः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेषण¦ पु॰ विष--करणे ल्युट्।

१ कासमर्दे (कालकासुन्दे)हारा॰।

२ धन्याकवृक्षे स्त्री रत्नमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेषण¦ m. (-णः) A shrub, (Cassia sophora.) f. (-णा) A plant, (Flacourtia cataphracta.) n. (-णं) Entrance, ingress, possession, occupation. E. विष् to enter, &c., aff. युच् or ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेषणम् [vēṣaṇam], Occupation, possession.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेषण n. service , attendance RV.

वेषण n. service , attendance RV.

"https://sa.wiktionary.org/w/index.php?title=वेषण&oldid=504635" इत्यस्माद् प्रतिप्राप्तम्