सामग्री पर जाएँ

वेष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेष्ट, ङ वेष्टे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०- सक०-सेट् ।) ङ, वेष्टते । इति दुर्गादासः ॥

वेष्टः, पुं, (वेष्ट + घञ् ।) वेष्टनम् । इति शब्द- माला ॥ (यथा, महाभारते । ७ । २५ । २७ । “ग्रीवायां वेष्टयित्वैनं स गजो हन्तुमैहत । करवेष्टं भीमसेनो भ्रमं दत्वा व्यमोचयत् ॥”) श्रीवेष्टः । इति राजनिर्घण्टः ॥ निर्यासः । आटा इति भाषा ॥ इति वैद्यकम् ॥ (मुख- रोगविशेषः । यथा, सुश्रुते । २ । १६ । “दन्ताश्चलन्ति वेष्टेभ्यस्तालु चाप्यवदीर्य्यते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेष्ट¦ वेष्टने भ्वा॰ आत्म॰ स क॰ सेट्। वेष्टते अवेष्टिष्ट। चङि तु अवि(व)वेष्टत् त।

वेष्ट¦ पु॰ वेष्ट--घञ् अच् वा।

१ वेष्टने

२ श्रीयेष्टे राजनि॰

३ वृक्षनिर्यासे च (आटा) वैद्यकम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेष्ट¦ r. 1st cl. (वेष्टते)
1. To surround, to enclose, to encompass or circle.
2. To dress. With आ, To fold, to from.

वेष्ट¦ m. (-ष्टः)
1. A fence, an enclosure.
2. Surrounding, enclosing.
3. A turban.
4. Exudation, gum, resin, in general.
5. Turpentine. E. वेष्ट् to surround, aff. अच् or घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेष्टः [vēṣṭḥ], [वेष्ट्-घञ् अच् वा]

Surrounding, exclosing.

An enclosure, a fence.

A turban.

Gum, resin, exudation.

Turpentine.

A tooth-hole. -ष्टम् the sky. -Comp. -वंशः a kind of bamboo. -सारः turpentine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेष्ट m. enclosing , an enclosure L.

वेष्ट m. a band , noose Kaus3. MBh.

वेष्ट m. a tooth-hole Sus3r.

वेष्ट m. gum , resin L.

वेष्ट m. turpentine L.

वेष्ट n. (that which surrounds) ब्रह्मन्or the sky L.

"https://sa.wiktionary.org/w/index.php?title=वेष्ट&oldid=287257" इत्यस्माद् प्रतिप्राप्तम्