सामग्री पर जाएँ

वेष्टन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेष्टनम्, क्ली, (वेष्टते इति । वेष्ट + ल्युः ।) कर्ण- शस्कुली । उष्णीषः । (यथा, रघुः । ८ । १२ । “तमरण्यसमाश्रयोन्मुखं शिरसा वष्टनशोभिना सुतः ॥”) मुकुटः । वृतिः । इति मेदिनी ॥ गुग्गुलुः । इति शब्दचन्द्रिका ॥ (वेष्ट + ल्युट् । वलयनम् । यथा, रघुः । ४ । ४८ । “भोगिवेष्टनमार्गेषु चन्दनानां समर्पितम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेष्टन¦ न॰ वेष्ट--करणे ल्युट्।

१ कर्णशष्कुल्याम्

२ उष्णीषे

२ मुकुटे च

४ गुग्गुलौ शब्दच॰। भावे ल्युट्।

५ वृतौमेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेष्टन¦ n. (-नं)
1. Surrounding, encompassing.
2. A wall, an enclosure, a fence.
3. A turban.
4. A diadem, a tiara.
5. The outer ear, or the meatus auditorious and the concha.
6. A bandage.
7. A girdle.
8. An attitude in dancing, a particular disposition of the hands; also a crossing of the feet.
9. Bdellium. E. वेष्ट्, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेष्टनम् [vēṣṭanam], [वेष्ट्-ल्युट्]

Encompassing, encircling, surrounding; अङ्गुलिवेष्टनम् 'a finger-ring'.

Coiling round, twisting round; भोगिवेष्टनमार्गेषु चन्दनानां समर्पितम् R.4.48.

An envelope, a wrapper, cover, covering, case; औशीरम् वेष्टनम् Mb.12.6.32.

A turban, tiara; अस्पृष्टालकवेष्टनौ R.1.42; शिरसा वेष्टनशोभिना 8.12.

An enclosure, a fence; क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः Me.79.

A girdle, zone.

A bandage.

The outer ear.

Bdellium.

A particular attitude in dancing.

Grasping, seizing.

A span.

A kind of weapon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेष्टन n. the act of surrounding or encompassing or enclosing or encircling( कृत-वेष्टन, " surrounded " , " beset " ; See. also अङ्गुलि-व्) Gr2S3rS. Ka1v. Katha1s. etc.

वेष्टन n. anything that surrounds or wraps etc. , a bandage , band , girdle( नं-कृ, " to bandage ") MBh. Pan5cat.

वेष्टन n. a head-band , tiara , diadem MBh. Ragh. Katha1s.

वेष्टन n. an enclosure , wall , fence Megh.

वेष्टन n. a covering , case MW.

वेष्टन n. a span Ma1rkP.

वेष्टन n. the outer ear( i.e. the meatus auditorius and concha) L.

वेष्टन n. a kind of weapon L.

वेष्टन n. a partic. attitude in dancing (either a disposition of the hands or crossing of the feet) W.

वेष्टन n. a rope round the sacrificial post L.

वेष्टन n. Pongamia Glabra L.

वेष्टन n. bdellium L.

वेष्टन n. = गति(?) L.

"https://sa.wiktionary.org/w/index.php?title=वेष्टन&oldid=287278" इत्यस्माद् प्रतिप्राप्तम्