वै

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वै, ओ शोषे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-अनिट् ।) वकारादिः । वायति । ओ, वानः । इति दुर्गादासः ॥

वै, व्य, पादपूरणम् । यथा । तु हि च स्म ह वै पादपूरणे । इत्यमरः ॥ (यथा, भागवते । ४ । १ । २८ । “सत्सङ्कल्पस्य ते ब्रह्मन् ! यद्वै ध्यायति ते वयम् ॥”) सम्बोधनम् । अनुनयः । इति मेदिनी ॥ (निश्चयः । यथा, मनुः । १ । १०० । “सर्व्वं स्वं ब्राह्मणस्येदं यत्किञ्चित् जगतीगतम् । श्रैष्ठ्येनाभिजनेनेदं सर्व्वं वै ब्राह्मणो- ऽर्हति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वै अव्य।

पादपूरणम्

समानार्थक:तु,हि,च,स्म,ह,वै

3।4।5।2।6

आहो उताहो किमुत विकल्पे किं किमूत च। तु हि च स्म ह वै पादपूरणे पूजने स्वति॥

पदार्थ-विभागः : , गुणः, शब्दः, वर्णात्मकः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वै¦ शोषे भ्वा॰ पर॰ सक॰ सेट् अनिट्। वायति अवासीत्। ओदित् निष्ठातस्य नः। वानः निर्वाणः।

वै¦ अव्य॰ वा--डै।

१ पादपूरणे

२ अनुनये

३ सम्बोधने अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वै(ओ)ओवै¦ r. 1st cl. (वायति)
1. To dry, to become dried or withered.
2. To be languid or weary.

वै¦ Ind.
1. A particle of affirmation, (so, indeed.)
2. An expletive.
3. A vocative particle. E. वा to go, aff. डै |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वै [vai], 1 P. (वायति)

To dry, be dried.

To be languid or weary, be exhausted.

वै [vai], ind. A particle of affirmation or certainty (indeed, truly, forsooth), but it is generally used as an expletive; आपो वै नरसूनवः Ms.1.1;2.231;9.49; 11.78 &c. It is also said to be a vocative particle, and sometimes shows entreaty or persuasion (अनुनय).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वै ( orig. identical with 2. वा) cl.1 P. ( Dha1tup. xxii , 24 ) वायति, to become languid or weary or exhausted RV. ( शोषणेDha1tup. ); to be deprived of( gen. ) RV. viii.47 , 6 ; P. and ( ep. also A1. ) , to blow A1past. MBh.

वै ind. a particle of emphasis and affirmation , generally placedaftera word and laying stress on it (it is usually translatable by " indeed " , " truly " , " certainly " , " verily " , " just " etc. ; it is very rare in the RV. ; more frequent in the AV. , and very common in the ब्राह्मणs and in works that imitate their style ; in the सूत्रs it is less frequent and almost restricted to the combination यद्य् उ वै; in मनुMBh. and the काव्यs it mostly appears at the end of a line , and as a mere expletive. In RV. it is frequently followed by उin the combination वा उ[both particles are separated v , 18 , 3 ] Page1020,1 ; it is also preceded by उand various other particles e.g. by इद्, अह, उत; in the ब्राह्मणs it often follows ह, ह स्म, एव; in later language अपिand तु. Accord. to some it is also a vocative particle).

"https://sa.wiktionary.org/w/index.php?title=वै&oldid=287485" इत्यस्माद् प्रतिप्राप्तम्