वैकङ्कत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैकङ्कतः, पुं, (विकङ्कत एव । स्वार्थे अण् ।) वृक्षविशेषः । वै~च् इति भाषा । तत्पर्य्यायः । वृतिङ्करः २ श्रुवावृक्षः ३ ग्रन्थिलः ४ स्वादु- कण्टकः ५ व्याघ्रपात् ६ कण्टिकारी ७ विक- ङ्कतः ८ । इति शब्दरत्नावली ॥ (विकङ्क- तस्यावयवो विकारो वा । “पलाशादिभ्यो वा ।” ४ । ३ । १४१ । इत्यञ् । विकङ्कत- निर्म्मितस्रुवादौ, त्रि । यथा, शतपथब्राह्मणे । ५ । २ । ३ । १५ । “स पालाशे वा स्रुवे वैकङ्कते वा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैकङ्कत¦ पु॰ विकङ्कत + स्वार्थेऽण्। (वैं चि)

१ वृक्षभेदे। तस्ये-दमण्।

२ विकङ्कतसम्बन्धिनि त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैकङ्कत¦ m. (-तः) A plant, (Flacourtia sapida.) E. अण् pleo. added to विकङ्कत |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैकङ्कत mf( ई)n. or वैक्(fr. वि-कङ्कत)belonging to or coming from or made of Flacourtia Sapida AV. TS. Br. etc.

वैकङ्कत m. Flacourtia Sapida L.

"https://sa.wiktionary.org/w/index.php?title=वैकङ्कत&oldid=504638" इत्यस्माद् प्रतिप्राप्तम्