वैकर्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैकर्णः, पुं, (विकर्णस्यापत्यमिति । विकर्ण + “विकर्णशुङ्गच्छगलात् वत्सभरद्वाजात्रिषु ।” ४ । १ । ११७ । इत्यण् ।) वात्स्यमुनिः । इति सिद्धान्तकौमुदी ॥ (जनपदविशेषः । यथा, ऋग्वेदे । ७ । १८ । ११ । “वैकर्णयोर्जनान्राजा न्यस्तः ।” “वैकर्णयोर्जनपदयोर्विद्यमानान् ।” इति तद्भाष्ये सायणः ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैकर्ण m. (fr. वि-कर्ण)N. of two tribes( du. ) RV.

वैकर्ण m. patr. fr. वि-कर्णPa1rGr2. ( accord. to Sch. N. of गरुडor of the wind)

वैकर्ण m. a patr. (if a वात्स्यbe meant) Pa1n2. 4-1 , 117 (See. वैकर्णेय).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaikarṇa occurs but once in the Rigveda[१] in the description of the Dāśarājña, where Sudās is stated to have overthrown the twenty-one tribes (janān) of the kings or folk of the two Vaikarṇas. Zimmer[२] conjectures that they were a joint people, the Kuru-Krivis: this is quite possible, and even probable. Vikarṇa as the name of a people is found in the Mahābhārata,[३] and a lexicographer[४] places the Vikarṇas in Kaśmīr, a reminiscence probably of a real settlement of the Kurus in that country. Cf. Uttara Kuru.

  1. vii. 18, 11.
  2. Altindisches Leben, 103.
  3. vi. 2105.
  4. St. Petersburg Dictionary, s.v.

    Cf. Hopkins, Journal of the American Oriental Society, 15, 261 et seq., who sees in Vaikarṇau the two Vaikarṇa kings.
"https://sa.wiktionary.org/w/index.php?title=वैकर्ण&oldid=474653" इत्यस्माद् प्रतिप्राप्तम्