वैकुण्ठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैकुण्ठः, पुं, कृष्णः । (यथा, भागवते । १ । १५ । ४६ । “ते साधुकृतसर्व्वार्था ज्ञात्वात्यन्तिकमात्मनः । मनसा धारयमासुर्वैकुण्ठचरणाम्बुजम् ॥”) इन्द्रः । इति मेदिनी ॥ सितार्जकः । इति राज- निर्घण्टः । अस्य व्युत्पत्तिर्यथा । “विकुण्ठाया अपत्यं वैकुण्ठः बाह्वाद्यत इति शिवादित्वात् ष्णः । ‘चाक्षुषस्यान्तरे देवो वैकुण्ठः पुरुषोत्तमः । विकुण्ठायामसौ जज्ञे वैकुण्ठे दैवतैः सह ॥’ इति विष्णुपुराणम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैकुण्ठ पुं।

विष्णुः

समानार्थक:विष्णु,नारायण,कृष्ण,वैकुण्ठ,विष्टरश्रवस्,दामोदर,हृषीकेश,केशव,माधव,स्वभू,दैत्यारि,पुण्डरीकाक्ष,गोविन्द,गरुडध्वज,पीताम्बर,अच्युत,शार्ङ्गिन्,विष्वक्सेन,जनार्दन,उपेन्द्र,इन्द्रावरज,चक्रपाणि,चतुर्भुज,पद्मनाभ,मधुरिपु,वासुदेव,त्रिविक्रम,देवकीनन्दन,शौरि,श्रीपति,पुरुषोत्तम,वनमालिन्,बलिध्वंसिन्,कंसाराति,अधोक्षज,विश्वम्भर,कैटभजित्,विधु,श्रीवत्सलाञ्छन,पुराणपुरुष,यज्ञपुरुष,नरकान्तक,जलशायिन्,विश्वरूप,मुकुन्द,मुरमर्दन,लक्ष्मीपति,मुरारि,अज,अजित,अव्यक्त,वृषाकपि,बभ्रु,हरि,वेधस्

1।1।18।1।4

विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः। दामोदरो हृषीकेशः केशवो माधवः स्वभूः॥

पत्नी : लक्ष्मी

जनक : वसुदेवः

सम्बन्धि2 : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

वैशिष्ट्यवत् : विष्णुलाञ्छनम्

जन्य : कामदेवः

सेवक : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैकुण्ठ¦ पु॰ विकुण्ठायां भवः अण् विविधा कुण्ठा माया यस्यस्वार्थेऽण्वा।

१ विष्णौ

२ इन्द्रे मेदि॰।

३ सितार्जके राजनि॰
“चाक्षुषस्यान्तरे देवो वैकुण्ठः पुरुषोत्तमः। विकुण्टाया-मसौ जज्ञे दैवतैः सह” विष्णुपु॰
“विविधा कुण्ठा गतेःप्रतिहतिस्तस्याः कर्त्ता इति वैकुण्ठः। जगदारम्भेविशिष्टानि भूतानि परस्परं संश्लेषयन् तेषां गतिं प्रत्य-बघ्नादिति वा वैकुण्ठः।
“माया संश्लेषिताभूमिरद्भि-र्व्योम्ना च वायुना। वायुश्च तेजसा सार्द्धं बैकुण्ठत्वंततो मम” भा॰ शान्तिप॰। विष्णुस॰ भा॰।
“कुण्ठं जडञ्चविश्वौघं विशिष्टञ्च करोति या। विकुण्ठां प्रकृतिंवेदाश्चत्वारश्च वदन्ति ताम्। गुणाश्रयेन भगवान् तस्यांजातः स्वसृष्टये। परिपूर्णतमं तेन वैकण्ठञ्च विदु-र्बुधाः”।

४ विष्णुधामभेदे
“उपरिष्टात् क्षितेरष्टौ को-ठयः सत्यमीरितम्। सत्यादुपरि वैकुण्ठो योजनानांप्रमाणतः। भूर्लोकात् परिसंख्यातः कोटिरष्टादशप्रभो!। यत्रास्ते श्रीपतिः साक्षात् सर्वेषामभयप्रदः” पद्मपु॰ स्व॰

६ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैकुण्ठ¦ m. (-ण्ठः)
1. A name of VISHN4U.
2. INDRA. n. (-ण्ठं)
1. The para- dise or world of Vaikunt'ha or VISHN4U; its site is variously des- cribed, either as in the northern ocean, or on the eastern peak of mount Me4ru.
2. Talc. E. विकुण्ठा the wife of S4UBHRA, and mother of VISHN4U, in one form, अण् patronymic aff.: other etymologies occur, as वि privative, &c. and कुण्ठ said to mean destruction, he who is indestructible; or वि before the same, explained knowledge or abode, being omniscient or omnipresent, &c.; again वि various, and कुण्ठ illusion, aff. अण् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैकुण्ठ [vaikuṇṭha], a. Unassailable (दुर्धर्ष); इन्द्रो वैकुण्ठो$पराजिता सेनेति वा अहमेतमुपास Bṛi. Up.2.1.6.

वैकुण्ठः [vaikuṇṭhḥ], 1 An epithet of Viṣṇu; मन्दं जहास वैकुण्ठो मोहयन्निव मायया Bhāg.1.8.44.

Of Indra.

Holy basil.

ण्ठम् The heaven of Viṣṇu; ततो वैकुण्ठमगमद्भास्वरं तमसः परम् Bhāg.1.88.25.

Talc. -Comp. -चतुर्दशी the fourteenth day of the bright half of Kārtika.-लोकः the world of Viṣṇu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैकुण्ठ m. (fr. वि-कुण्ठ)N. of इन्द्रS3Br. KaushUp.

वैकुण्ठ m. of विष्णु( कृष्ण) MBh. Hariv. etc.

वैकुण्ठ m. a statue of विष्णुRa1jat.

वैकुण्ठ m. the 24th day in the month of ब्रह्माL.

वैकुण्ठ m. (in music) a kind of measure Sam2gi1t.

वैकुण्ठ m. a kind of Ocimum L.

वैकुण्ठ m. N. of various men ( esp. authors and teachers) Cat.

वैकुण्ठ m. (with इन्द्र) N. of the supposed author of RV. x , 48-50 Anukr.

वैकुण्ठ m. pl. or sg. ( scil. गण)N. of a class of gods Pur.

वैकुण्ठ mn. विष्णु's heaven (variously described as situated in the northern ocean or on the eastern peak of mount मेरु) Pan5cat. BhP. etc.

वैकुण्ठ n. talc W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of Hari. भा. I. १५. ४६.
(II)--the abode of विष्णु, established by Him at the request of श्री in his manifestation as वैकुण्ठ: Famous for नैश्रेयस vana, filled with different trees and birds. It had seven enclosures into which sin had no free entrance. On the seventh were stationed two guardian deities. These once prevented लक्ष्मी from entering in during the योगनिद्रा of Hari; फलकम्:F1:  भा. III. १५. १३-27; १६. २७-30; VIII. 5. 5.फलकम्:/F happiness (सौभाग्य) of beings retired to, during the burning of the worlds. फलकम्:F2:  M. ६०. 2; २४५. ३४; २८५. १९.फलकम्:/F
(III)--a manifestation of Hari born of Vai- कुण्ठा and शुभ्र in चाक्षुष epoch. At the request of his spouse श्री, वैकुण्ठ (Heaven) came into existence in the Vaivasvata epoch, to the right of शिवलोक. भा. VIII. 5. 4-6; Br. III. 3. ११७; ३२. 3; IV. २९. १३६; ४०. 9; Vi. III. 1. ४१; V. 5. २१.
(IV)--the २२न्द् kalpa. M. २९०. 8. [page३-326+ २६]
(V)--in the Cyavana आश्रम of गया; फलकम्:F1:  वा. १०८. ७४.फलकम्:/F the abode of विष्णु. फलकम्:F2:  Ib. २४. २०; १०९. १६.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VAIKUṆṬHA I : The dwelling place of Mahāviṣṇu.


_______________________________
*14th word in left half of page 819 (+offset) in original book.

VAIKUṆṬHA II : Another name of Mahāviṣṇu. It is mentioned in Mahābhārata, Śānti Parva, Chapter 342, Stanza 80, that when Viṣṇu made creation with the five elements, his powers did not have any hindrance (Kuṇṭhita) and so he got the name Vaikuṇṭha.


_______________________________
*15th word in left half of page 819 (+offset) in original book.

VAIKUṆṬHA III : A Brahmin saint who lived in the Tretāyuga. The living things got deliverance from sin, the moment they came into contact with him. This power of Vaikuṇṭha to give living things deliverance, is mentioned in Padma Purāṇa, Brahma khaṇḍa, Chap- ter 3, as follows:

Vaikuṇṭha once lighted a ghee-lamp in the presence of Viṣṇu in Kārttika and returned home. At that time a rat came there and began to drink the ghee. Then the lamp blazed into a flame. The rat was terrified at this, and ran away. But by the grace of Viṣṇu the rat got deliverance from all its sins.

That rat was killed by snake-bite. The men of Yama came with ropes. Instantly the messengers of Viṣṇu also came on Garuḍa. Yama's men got afraid of Viṣṇu's messengers and humbly aksed them: “For what goodness of him are you taking this great sinner to Vaikuṇṭha?” They replied: “He had blazed a lamp before the presence of Viṣṇu. That act has earned for him a place in Vaikuṇṭha. The goodness earned by lighting a lamp with devotion and love in Kārttika, could be described only by Mukunda.” After that the rat was taken to Vaikuṇṭha.


_______________________________
*16th word in left half of page 819 (+offset) in original book.

VIKUṆṬHA (VAIKUṆṬHA) : A group of Devas (gods) in the Manvantara of Raivata. There were fourteen Devas in this group. The mother of these gods was Vikuṇṭhā. (Brahmāṇḍa Purāṇa, 2, 36, 57).


_______________________________
*3rd word in right half of page 855 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वैकुण्ठ&oldid=504640" इत्यस्माद् प्रतिप्राप्तम्