वैजनन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैजननः, पुं, (विजायतेऽस्मिन्निति । जन् + आधारे ल्युट् । ततः स्वार्थे अण् ।) प्रसव- मासः । तत्पर्य्यायः । सूतिमासः २ । इत्यमरः ॥ (यथा, राजतरङ्गिण्याम् । १ । ७४ । “अथ वैजनने मासि सा देवी दिव्यलक्षणम् । निर्दग्धस्यान्वयतरोरङ्कुरं सुषुवे सुतम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैजनन पुं।

प्रसवमासः

समानार्थक:सूतिमास,वैजनन

2।6।39।1।2

सूतिमासो वैजननो गर्भो भ्रूण इमौ समौ। तृतीया प्रकृतिः शण्ढः क्लीबः पण्डो नपुंसके॥

पदार्थ-विभागः : , द्रव्यम्, कालः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैजनन¦ n. (-नं) The last month of uterine gestation. E. वि before जन् to be born, aff. ल्युट्, and अण् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैजननम् [vaijananam], The last month of pregnancy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैजनन mfn. (fr. वि-जनन)relating to childbirth

वैजनन m. (with or scil. मास्)the last month of pregnancy Hcar. Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=वैजनन&oldid=288278" इत्यस्माद् प्रतिप्राप्तम्