वैजयन्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैजयन्तः, पुं, (वैजयन्ती अस्त्यत्रेति । अर्शआद्यच् ।) इन्द्रप्रासादः । इत्यमरः ॥ इन्द्रध्वजः । इति मेदिनी ॥ (यथा, महाभारते । २ । २२ । १९ । “एष ह्यैन्द्रो वैजयन्तो गुणैर्नित्यं समाहितः । येनासुरान् पराजित्य जगत्पतिशतक्रतुः ॥”) गुहः । इति हेमचन्द्रः ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैजयन्त पुं।

इन्द्रगृहम्

समानार्थक:वैजयन्त

1।1।46।1।1

स्यात्प्रासादो वैजयन्तो जयन्तः पाकशासनिः। ऐरावतोऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः॥

स्वामी : इन्द्रः

सम्बन्धि1 : इन्द्रः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, अलौकिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैजयन्त¦ पु॰ विजयते वि + जि--झ स्वार्थे अण्।

१ इन्द्रप्रा-सादे अमरः।

२ इन्द्रे मेदि॰।

३ गृहे शब्दच॰।

४ इन्द्र-ध्वजे मेदि॰।

५ अग्निमन्थवृक्षे राजनि॰

६ पताकायाम्स्त्री अमरः।

७ वैजन्तीवृक्षे च स्त्री मेदि॰। [Page4971-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैजयन्त¦ m. (-न्तः)
1. The place of INDRA.
2. The banner or emblem of INDRA. f. (-न्ती)
1. A flag, a banner, an ensign.
2. A small tree, (Sesbana Ægyptiaca.)
3. Another tree, (Premna spinosa, &c.)
4. A kind of garland.
5. A necklace.
6. The necklace of VISHN4U. E. वि before जि to conquer, झञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैजयन्तः [vaijayantḥ], 1 The palace of Indra.

The banner of Indra.

A banner or flag in general; सवैजयन्तास्तु गजा गजारोहैः प्रचोदिताः Rām.2.89.19.

A house.

N. of Indra.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैजयन्त m. (fr. वि-जयत्, or यन्त)the banner of इन्द्रMBh.

वैजयन्त m. a banner , flag R.

वैजयन्त m. the palace of इन्द्रBuddh.

वैजयन्त m. a house A.

वैजयन्त m. N. of स्कन्दL.

वैजयन्त m. of a mountain MBh. Hariv.

वैजयन्त m. pl. (with जैनs) N. of a class of deities L.

वैजयन्त n. N. of a gate in अयोध्याR.

वैजयन्त n. of a town(= वन-वासी) R. Inscr.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaijayanta  : m.: Name of a mountain.


A. Location: In the midst of the ocean of milk (kṣīrodasya samudrasya madhye) 12. 338. 9.


B. Description: Well known (khyāta) 12. 333. 9; excellent mountain (parvatapravara) 12. 338. 9, (girivara) 12. 338. 21; having lustre like that of gold (hāṭakasamaprabha) 12. 338. 9; where god Brahman walks (tvat (i. e. Brahman) pādasevita) 12. 338. 17.


C. Characteristic: God Brahman abandons his own residence (12. 338. 19-20) and takes his resort on this mountain to meditate with great concentration on Virāj Puruṣa (vaijayanto girivaraḥ satataṁ sevyate mayā/atraikāgreṇa manasā puruṣaś cintyate virāṭ) 12. 338. 21.


D. Mythological event: On this mountain god Brahman, sitting all alone in his residence, meditates constantly on the nature of the Supreme Soul (tatrādhyātmagatiṁ devaḥ ekākī pravicintayan/vairājasadane nityaṁ vaijayantaṁ niṣevate//) 12. 338. 10; once, while he was sitting on the mountain, Śiva, his son born to him from his forehead, happened to go there travelling through space; a dialogue between the two took place on this mountain on the nature of the great, eternal Puruṣa 12. 338. 11-25; 12. 339. 1-21.


_______________________________
*2nd word in right half of page p449_mci (+offset) in original book.

previous page p448_mci .......... next page p450_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaijayanta  : m.: Name of a mountain.


A. Location: In the midst of the ocean of milk (kṣīrodasya samudrasya madhye) 12. 338. 9.


B. Description: Well known (khyāta) 12. 333. 9; excellent mountain (parvatapravara) 12. 338. 9, (girivara) 12. 338. 21; having lustre like that of gold (hāṭakasamaprabha) 12. 338. 9; where god Brahman walks (tvat (i. e. Brahman) pādasevita) 12. 338. 17.


C. Characteristic: God Brahman abandons his own residence (12. 338. 19-20) and takes his resort on this mountain to meditate with great concentration on Virāj Puruṣa (vaijayanto girivaraḥ satataṁ sevyate mayā/atraikāgreṇa manasā puruṣaś cintyate virāṭ) 12. 338. 21.


D. Mythological event: On this mountain god Brahman, sitting all alone in his residence, meditates constantly on the nature of the Supreme Soul (tatrādhyātmagatiṁ devaḥ ekākī pravicintayan/vairājasadane nityaṁ vaijayantaṁ niṣevate//) 12. 338. 10; once, while he was sitting on the mountain, Śiva, his son born to him from his forehead, happened to go there travelling through space; a dialogue between the two took place on this mountain on the nature of the great, eternal Puruṣa 12. 338. 11-25; 12. 339. 1-21.


_______________________________
*2nd word in right half of page p449_mci (+offset) in original book.

previous page p448_mci .......... next page p450_mci

"https://sa.wiktionary.org/w/index.php?title=वैजयन्त&oldid=446549" इत्यस्माद् प्रतिप्राप्तम्