सामग्री पर जाएँ

वैजयन्तिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैजयन्तिका, स्त्री, (वैजयन्ती + स्वार्थे कन् ।) जयन्तीवृक्षः । पताका । इत्यमरः ॥ (यथा, “निर्धनं निधनमेतयोर्द्वयो- स्तारतम्यविधिमुग्धचेतसा । बोधनाय विधिना विनिर्म्मिता रेफ एव जयवैजयन्तिका ॥” इत्युद्भटः ॥) अग्निमन्थः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैजयन्तिका स्त्री।

अम्ब्वरणिः

समानार्थक:जया,जयन्ती,तर्कारी,नादेयी,वैजयन्तिका

2।4।65।2।5

चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः। जया जयन्ती तर्कारी नादेयी वैजयन्तिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैजयन्तिका [vaijayantikā], 1 A banner, flag (fig. also); संचारिणीव देवस्य मकरकेतोर्जगद्वीजवैजयन्तिका काप्यागतवती Māl.1.

A kind oलf necklace of pearls.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैजयन्तिका f. a flag , banner Ma1lati1m.

वैजयन्तिका f. a kind of pearl necklace (in Prakrit) Vikr.

वैजयन्तिका f. Sesbania Aegyptiaca L.

वैजयन्तिका f. Premna Spinosa Bhpr.

"https://sa.wiktionary.org/w/index.php?title=वैजयन्तिका&oldid=504643" इत्यस्माद् प्रतिप्राप्तम्