वैजान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैजान m. patr. of वृशPan5cavBr.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaijāna, ‘descendant of Vijāna,’ is Sāyaṇa's version of the patronymic of Vṛśa in the Pañcaviṃśa Brāhmaṇa.[१] The real reading is vai Jānaḥ, as pointed out by Weber.[२]

  1. xiii. 3, 12.
  2. Indische Studien, 10, 32.
"https://sa.wiktionary.org/w/index.php?title=वैजान&oldid=474655" इत्यस्माद् प्रतिप्राप्तम्