वैज्ञानिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैज्ञानिकः, त्रि, (विज्ञाने युक्तः । विज्ञान + “तत्र नियुक्तः ।” ४ । ४ । ६९ । इति ठक् ।) निपुणः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैज्ञानिक वि।

कुशलः

समानार्थक:प्रवीण,निपुण,अभिज्ञ,विज्ञ,निष्णात,शिक्षित,वैज्ञानिक,कृतमुख,कृतिन्,कुशल,क्षेत्रज्ञ

3।1।4।2।1

प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः। वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैज्ञानिक¦ पु॰ विज्ञानाय साधु ठक्।

१ निपुणे अमरः। विज्ञानमधिकृत्य कृतो ग्रन्थः ठक्।

२ बौद्धागमे

३ तदध्ये-तरि

४ तत्सम्बन्धिनि च त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैज्ञानिक¦ mfn. (-कः-की-कं) Skilful, clever, proficient. E. विज्ञान knowledge, &c., aff. ठक् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैज्ञानिक [vaijñānika], a. (-की f.) Clever, skilful, proficient.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैज्ञानिक mf( ई)n. (fr. वि-ज्ञान)rich in knowledge , proficient L.

"https://sa.wiktionary.org/w/index.php?title=वैज्ञानिक&oldid=504644" इत्यस्माद् प्रतिप्राप्तम्