सामग्री पर जाएँ

वैडूर्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैडूर्यम् [vaiḍūryam], A cat's-eye gem.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैडूर्य n. (rarely m. ; See. विदूर-ज)a cat's-eye gem( ifc. " a jewel " , = " anything excellent of its kind ") AdbhBr. MBh. Ka1v. etc.

वैडूर्य m. N. of a mountain (also -पर्वत) MBh. VarBr2S. etc.

वैडूर्य mf( आ)n. made of cat's-eye gems MBh. R. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a hill range on the west of Meru. Vi. II. 2. २९.

"https://sa.wiktionary.org/w/index.php?title=वैडूर्य&oldid=504645" इत्यस्माद् प्रतिप्राप्तम्