वैण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैणः, पुं, वेणुजीवी । वेणुशब्दादण्प्रत्ययेन उका- रस्य लोपेन च निष्पन्नमिदम् । इति सिद्धान्त- कौमुदी ॥ (यथा, याज्ञवल्क्ये । १ । १६१ । “वैणाभिशस्तवार्द्धूषिगणिका गणदीक्षिणाम् ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैण¦ m. (-णः) A cutter of bamboos, a worker in bamboo-work. E. वेणु a bamboo, अण् aff., and the primitive final rejected.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैणः [vaiṇḥ], A maker of bamboo-work; Y.1.162.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैण m. (fr. वेणु)a maker of bamboo-work (a partic. mixed caste) A1past. Mn. Ya1jn5.

वैण n. N. of a सामन्A1rshBr.

"https://sa.wiktionary.org/w/index.php?title=वैण&oldid=288498" इत्यस्माद् प्रतिप्राप्तम्