सामग्री पर जाएँ

वैणव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैणवम्, क्ली, (वेणोरिदम् । वेणु + अण्) वेणु- फलम् । इत्यमरः ॥ वेणुसम्बन्धिनि, त्रि ॥ (यथा, भागवते । ११ । ३० । २४ । “ब्रह्मशापोपसृष्टानां कृष्णमायावृतात्मनाम् । स्पर्द्धाक्रोधः क्षयं निन्ये वैणवोऽग्निर्यथा वनम् ॥”)

वैणवः, पुं, (वेणोरवयवो विकारो वा । वेणु + “विल्वादिभ्योऽण् ।” ४ । ३ । १३६ । इत्यण् ।) उपनयने वेणुदण्डः । तत्पर्य्यायः । राम्भः २ । इत्यमरः ॥ (वेणुः । यथा, महाभारते । ५ । ९० । १६ । “भेरीमृदङ्गनिनदैः शङ्खवैणवनिस्वनैः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैणव नपुं।

वेणोः_फलम्

समानार्थक:वैणव

2।4।18।2।2

द्विहीनं प्रसवे सर्वं हरीतक्यादयः स्त्रियाम्. आश्वत्थवैणवप्लाक्षनैयग्रोधैङ्गुदम्फले॥

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वैणव पुं।

वैष्णवदण्डः

समानार्थक:राम्भ,वैणव

2।7।45।2।3

पवित्रः प्रयतः पूतः पाषण्डाः सर्वलिङ्गिनः। पालाशो दण्ड आषाढो व्रते राम्भस्तु वैणवः॥

सम्बन्धि1 : संन्यासी

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैणव¦ न॰ वेणूनां फलम् अण्, तस्य न लुप् तस्येदं वा अण्।

१ वेणु-फले वेणुयवे अमरः।

२ वेणुसम्बन्धिनि त्रि॰ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैणव¦ mfn. (-वः-वी-वं) Produced by or made of a bamboo. m. (-वः)
1. A bamboo staff.
2. A worker in bamboo or wicker-work. n. (-वं) Bamboo-seed. f. (-वी) Bamboo-manna. E. वेणु a bamboo, अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैणव [vaiṇava], a. (-वी f.) [वेणु-अण्]

Made of or produced from a bamboo; वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् Ms.4.36.

वः A bamboo-staff.

A worker in bamboo or wicker-work.

A flute. -वी Bamboomanna. -वम् The seed or fruit of the bamboo.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैणव mf( ई)n. consisting or made of or produced from bamboo (with निचयाः, " supply of bamboo " ; with अग्नि, " a -bbamboo fire " ; with यव, " -bbamboo-corn ") TS. S3Br. Gr2S. etc.

वैणव mf( ई)n. made of grains of barley Ka1tyS3r.

वैणव mf( ई)n. belonging to a flute Cat.

वैणव m. a flute MBh.

वैणव m. a student's staff cut from a -bbamboo , any -bbamboo-staff W.

वैणव m. a worker in -bbamboo W.

वैणव m. the son of a माहिष्यand a Brahman woman L.

वैणव m. a patr. A1s3vS3r.

वैणव m. N. of a sacred place of pilgrimage MW.

वैणव m. bamboo manna Bhpr.

वैणव n. the fruit of वेणुL.

वैणव n. gold from the वेणुriver L.

वैणव n. N. of two सामन्s A1rshBr.

वैणव n. of a वर्षin कुश-द्वीपMa1rkP.

वैणव n. of a sacred place Col.

"https://sa.wiktionary.org/w/index.php?title=वैणव&oldid=288508" इत्यस्माद् प्रतिप्राप्तम्