वैतनिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैतनिकः, त्रि, (वेतनेन जीवतीति । वेतन + “वेतनादिभ्यो जीवति ।” ४ । ४ । १२ । इति ठक् ।) वेतनभुग्भृत्यः । तत्पर्य्यायः भृतकः २ भृतिभुक् ३ कर्म्मकरः ४ । इत्यमरः ॥ (यथा, उपदेशशतके । २० । “वीरो वैतनिकः सन्विराटनगरोषितः कुमा- रीणाम् । नर्त्तयितार्ज्जुन आसीत् भजेदवस्थोचितां वृत्तिम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैतनिक पुं।

वेतनोपजीविः

समानार्थक:भृतक,भृतिभुज्,कर्मकर,वैतनिक

2।10।15।1।4

भृतको भृतिभुक्कर्मकरो वैतनिकोऽपि सः। वार्तावहो वैवधिको भारवाहस्तु भारिकः॥

वृत्ति : वेतनम्

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैतनिक¦ त्रि॰ वेतनेन जीवति ठक्। वेतनोपजीवके कर्मकरे भृत्यादो अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैतनिक¦ m. (-कः)
1. A hireling, a hired labourer.
2. A stipendiary. E. वेतन wages, ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैतनिक [vaitanika], a. (-की f.) [वेतनेन जीवति ठक्] Living on wages.

कः A hired labourer, labourer; P.IV.4. 12.

A stipendiary.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैतनिक mf( ई)n. (fr. वेतन)living on wages , serving for wages

वैतनिक m. a hireling , labourer Pa1n2. 4-4 , 12.

"https://sa.wiktionary.org/w/index.php?title=वैतनिक&oldid=288669" इत्यस्माद् प्रतिप्राप्तम्