सामग्री पर जाएँ

वैतान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैतान¦ mfn. (-नः-ना-नं) Sacrificial, (as fire.) n. (-नं) Oblation with fire. E. वितान the hole in the hearth in which sacred fire is kept, अण् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैतान [vaitāna], a. (-नी f.) [वितान-अण्] Sacrificial, sacred; वैतानास्त्वां वह्लयः पावयन्तु Ś.4.8.

नम् A sacrificial rite; तस्माद्वैतानकुशलो होता स्याद्वेदपारगः Ms.11.37; Mb 12.165. 22.

A sacrificial oblation.

A canopy; a number of canopies; Bhāg.3.23.19.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैतान mf( ई)n. (fr. 2. वि-तान)relating to or performed with the three sacred fires Gr2S3rS. Mn. MBh.

वैतान m. ( mc. )= वितान, a canopy BhP. ( accord. to Comm. = वितान-समूह)

वैतान m. a patr. Caran2. ( v.l. वैतायन)

वैतान n. a rite performed with the three sacred fires Pa1rGr2. Mn. etc.

वैतान n. an oblation with fire W.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a portion of Atharva सम्हिता. Br. II. ३५. ६१; वा. ६१. ५३.

"https://sa.wiktionary.org/w/index.php?title=वैतान&oldid=504648" इत्यस्माद् प्रतिप्राप्तम्