वैदिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदिकः, पुं, (वेदं जानातीति । वेद + ठञ् ।) वेदज्ञब्राह्मणः । वेदोक्ते, त्रि । यथा, तन्त्रसारे । “वैदिकी तान्त्रिकी सन्ध्या यथानुक्रमयोगतः ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदिक¦ पु॰ वेदं वेत्त्यधीते वा ठञ्।

१ वेदज्ञे ब्राह्मणे वेदेषुविहितः ठक्।

२ वेदोक्ते कर्मणि त्रि॰। स्त्रियां ङीप्
“वेदिकी तान्त्रिकी सन्ध्या यथानुक्रमयोगतः” तन्त्रम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदिक¦ mfn. (-कः-की or का-कं) Scriptural, derived from or conformable to the Ve4das. m. (-कः) A Bra4hman well-versed in the Ve4das. E. वेद, and ठञ् or जिठ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदिक [vaidika], a. (-की f.) [वेदं-वेत्त्यधीते वा ठञ् वेदेषु विहितः ठक् वा]

Derived from or conformable to the Vedas, Vedic.

Sacred, scriptural, holy; अपेक्ष्यते साधुजनेन वैदिकी श्मशान- शूलस्य न यूपसत्क्रिया Ku.5.73. -कः A Brāhmaṇa wellversed in the Vedas. -कम् A Vedic passage; अमेध्ये वा पतेन्मत्तो वैदिकं वाप्युदाहरेत् Ms.11.96.

A Vedic precept; Mb. -Comp. -पाशः a smatterer in Veda, one possessing an imperfect knowledge of the Vedas; P.V.3.47.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदिक mf( ई)n. (fr. वेद)relating to the वेद, derived from or conformable to the -V वेद, prescribed in the -V वेद, Vedic , knowing the -V वेदMn. MBh. Hariv. etc.

वैदिक m. a Brahman versed in the -V वेदW.

वैदिक n. a Vedic passage Mn. xi , 96

वैदिक n. a Vedic precept MBh. Kan2.

"https://sa.wiktionary.org/w/index.php?title=वैदिक&oldid=289134" इत्यस्माद् प्रतिप्राप्तम्