वैदेशिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदेशिक¦ mfn. (-कः-की-कं) Foreign, stranger. E. विदेश, and ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदेशिक [vaidēśika], a. (-की f.) [विदेश-ठञ्] Belonging to another country, foreign, exotic. -कः A stranger, foreigner; वैदेशिको$स्मीति पृच्छामि कः पुनरसौ जामाता U.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदेशिक mf( ई)n. (fr. वि-देश)belonging to another country , foreign

वैदेशिक m. a stranger , foreigner MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=वैदेशिक&oldid=504650" इत्यस्माद् प्रतिप्राप्तम्