वैदेही

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदेही, स्त्री, (विदेहेषु भवा विदेहस्यापत्यं स्त्री वा । विदेह + अण् । ङीप् ।) रोचना । सीता । (यथा, रघुः । १२ । २० । “रामोऽपि सह वैदेह्या वने वन्येन वर्त्तयन् । चचार सानुजः शान्तो वृद्धेक्षाकुव्रतं युवा ॥” यथा च । “वैदेहि ! याहि कलसोद्भवधर्म्मपत्नीं तस्याः पुरः कथय पूर्व्वकथाः समस्ताः । पृष्टापि मा वद पयोनिधिबन्धनं मे सेयं पुनश्चुलुकिताम्बुनिधेः कलत्रम् ॥” इत्युद्भटः ॥) बणिक्स्त्री । पिप्पली । इति मेदिनी ॥ (वैदेह- पत्नी । यथा, मनुः । १० । ३७ । “आहिण्डिको निषादेन वैदेह्यामेव जायते ॥” विदेहदेशोत्पन्नमात्रे च । यथा, महाभारते । १ । ९५ । २३ । “देवातिथिः खलु वैदेहीमुप- येमे मर्य्यादां नाम तस्यामस्य जज्ञे अरिहो नाम ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदेही स्त्री।

पिप्पली

समानार्थक:कृष्णा,उपकुल्या,वैदेही,मागधी,चपला,कणा,उषणा,पिप्पली,शौण्डी,कोला

2।4।96।2।3

कालमेषी कृष्णफली बाकुची पूतिफल्यपि। कृष्णोपकुल्या वैदेही मागधी चपला कणा॥

अवयव : पिप्पलीमूलम्

 : गजपिप्पली, जलपिप्पली

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदेही¦ स्त्री विदेहेषु मिथिलादेशेषु भवा अण्।

१ सीतायाम्जनकात्मजायाम्

२ हरिद्रायाम्{??}पिष्पल्यां

४ वणिक्स्त्रियाञ्च मेदि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदेही f. See. below.

वैदेही f. a cow from the country of the विदेहs Ka1t2h. MaitrS.

वैदेही f. a princess of the -Vid विदेहs , ( esp. ) N. of सीताMBh. Ka1v. Buddh.

वैदेही f. a woman of the वैदेहcaste Mn. x , 37

वैदेही f. a sort of pigment(= रोचना) L.

वैदेही f. long pepper L. (See. ही-मय)

वैदेही f. a cow MW.

"https://sa.wiktionary.org/w/index.php?title=वैदेही&oldid=289359" इत्यस्माद् प्रतिप्राप्तम्