वैद्यनाथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैद्यनाथः, पुं, देशषिशेषः । यथा, -- “करवीरे महालक्ष्मीरुमादेवी विनायके । अरोगा वैद्यनाथे तु महाकाले महेश्वरी ॥” इति मात्स्ये गौरीनामाष्टशतं १३ अध्यायः ॥ (तथा देवीभागवते पीठस्थान माहात्म्ये । ७ । ३० । ७१ ॥) अपि च । “वैद्यनाथं समारभ्य भुवनेशान्तगं शिवे । तावदङ्गाभिधो देशो यात्रायां न हि दुष्यति ॥” इति शक्तिसङ्गमतन्त्रे ७ पटलः ॥ भैरवविशेषः । यथा, -- “हार्द्दपीठं वैद्यनाथे वैद्यनाथस्तु भैरवः ॥ देवता जयदुर्गाख्या नेपाले जानुनी मम ॥” इति तन्त्रचूडामणौ पीठनिर्णयः ॥ अपि च । “हरिद्रानगरे यत्र वैद्यनाथो महेश्वरः । तत्राक्षयो विल्ववृक्षः स्वर्णवृक्ष उदाहृतः ॥” इति बृहद्धर्म्मपुराणे ११ अध्यायः ॥ अन्यच्च । “झारखण्डे वैद्यनाथो वक्रेश्वरस्तथैव च । वीरभूमौ सिद्धिनाथो राढे च तारकेश्वरः ॥” इति महालिङ्गेश्वरतन्त्रे पीठादिक्रमेण शिव- शतनामस्तोत्रम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैद्यनाथ¦ पु॰ देशविशेषे
“करवीरे महालक्ष्मीरुमा देवीविनायके। अरोगा वैद्यनाथे तु महाकाले महेश्वरो” मात्स्ये।
“वैद्यनाथं समारभ्य भुवनेशान्तगं शिवे!। तावदङ्गाभिधो देशो यात्रायां न हि दुष्यति” शक्ति-सङ्गमतन्त्रे

७ प॰।

२ भैरवविशेषे
“हार्दपीठं वैद्यनाथेवैद्यनाथस्तु भैरवः। देवता जयदुर्गाख्या नेपाले जानुनीमम” तन्त्रचूडा॰।

३ शिवलिङ्गभेदे
“हरिद्रानमरे यत्रवैद्यनाथो महेश्वरः। तत्राक्षयो विल्ववृक्षः स्वर्णवृक्षःउदाहृतः” वृहद्धर्मपु॰

११ अ॰।
“झारखण्डे वैद्यनाथोवक्रेश्वरस्तथैव च। वीरभूमौ सिद्धिनाथो राढे च तार-केश्वरः” इति महालिङ्गेश्वरतन्त्रे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैद्यनाथ¦ m. (-थः)
1. S4IVA.
2. DHANWANTARI
4. E. वैद्य a physician, नाथ lord.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैद्यनाथ/ वैद्य--नाथ m. lord of physicians Ka1v.

वैद्यनाथ/ वैद्य--नाथ m. a form of शिवInscr.

वैद्यनाथ/ वैद्य--नाथ m. N. of धन्वन्तरिW.

वैद्यनाथ/ वैद्य--नाथ m. of various authors etc. Cat.

वैद्यनाथ/ वैद्य--नाथ n. N. of a celebrated लिङ्गand of the surrounding district W.

"https://sa.wiktionary.org/w/index.php?title=वैद्यनाथ&oldid=289548" इत्यस्माद् प्रतिप्राप्तम्