वैधुर्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैधुर्यम् [vaidhuryam], 1 Bereavement.

Agitation, tremor.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैधुर्य n. desolation Katha1s.

वैधुर्य n. bereavement , deprivation , absence( यं वि-धा, " to deprive of " , " remove ") Ba1lar. Sa1h.

वैधुर्य n. misery , wretchedness , desperate plight Katha1s. Ra1jat.

वैधुर्य n. agitation , tremulousness MW.

"https://sa.wiktionary.org/w/index.php?title=वैधुर्य&oldid=290068" इत्यस्माद् प्रतिप्राप्तम्