वैपरीत्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैपरीत्यम्, क्ली, (विपरीत + ष्यञ् ।) विपरीतस्य भावः । तत्पर्य्यायः । व्यत्यासः २ विपर्य्यासः ३ विपर्य्ययः ४ व्यत्ययः ५ । इति हेमचन्द्रः ॥ (यथा, मार्कण्डेये । ४३ । ३४ । “स्वभाववैपरीत्यन्तु प्रकृतेश्च विपर्य्ययः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैपरीत्य¦ न॰ विपरीतस्य भावः ष्यञ्।

१ विपर्य्यये हेमच॰।

२ लज्जालौ लतायां स्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैपरीत्य¦ n. (-त्यं) Contrariety, opposition, reverse. E. विपरीत contrary, aff. ष्यञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैपरीत्यम् [vaiparītyam], 1 Contrariety, opposition.

Inconsistency.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैपरीत्य n. (fr. वि-परी-त)contrariety , opposition , reverse Pan5cat. Hit. Ma1rkP. etc.

वैपरीत्य n. counterpart MW.

वैपरीत्य n. inconsistency A.

वैपरीत्य m. or f( आ). a species of Mimosa L.

"https://sa.wiktionary.org/w/index.php?title=वैपरीत्य&oldid=290340" इत्यस्माद् प्रतिप्राप्तम्