वैपुल्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैपुल्य¦ n. (-ल्यं)
1. Abundance, plenty.
2. Largeness.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैपुल्यम् [vaipulyam], 1 Spaciousness, largeness.

Plenty, abundance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैपुल्य n. (fr. वि-पुल)largeness , spaciousness , breadth , thickness VarBr2S. Ra1jat. Ka1ran2d2. etc.

वैपुल्य n. a सूत्रof great extension Buddh. (also 707308 -सूत्रn. ; See. महा-वैपुल्य-स्)

वैपुल्य m. N. of a mountain ib.

"https://sa.wiktionary.org/w/index.php?title=वैपुल्य&oldid=290407" इत्यस्माद् प्रतिप्राप्तम्