वैयाघ्रपद्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैयाघ्रपद्यः, पुं, (व्याघ्रपदोऽपत्यमिति । व्याघ्रपद् + ष्यञ् । यद्वा, व्याघ्रस्येव पादावस्य इति बहु- ब्रीहौ “पादस्य लोपः इति ।” ५ । ४ । १३८ । इति अकारलोपे गर्ग्यादित्वात् यञ् । “पादः पत् ।” ६ । ४ । १३० । इति पदादेशः । “न य्वाभ्यामिति ।” ७ । ३ । ३ । यकारात् पूर्ब्बमैच् ।) गोत्रकारक- मुनिविशेषः । यथा, तिथ्यादितत्त्व । “वैयाघ्रपद्यगोत्राय सांकृतिप्रवराय च । अपुत्त्राय ददाम्येतत् सलिलं भीष्मवर्म्मणे ॥” (यथा, महाभारते । ४ । ६ । ११ । “युधिष्ठिरस्यासमहं पुरा सखा वैयाघ्रपद्यः पुनरस्मि विप्रः ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैयाघ्रपद्य mfn. composed by व्याघ्रपद्Cat.

वैयाघ्रपद्य m. patr. from व्याघ्र-पद्(also pl. ) S3Br. La1t2y. etc.

वैयाघ्रपद्य m. N. of a मुनि(the founder of a family called after him) MW.

वैयाघ्रपद्य m. of an author (also पाद्or पाद) Hcat. Madanap.

"https://sa.wiktionary.org/w/index.php?title=वैयाघ्रपद्य&oldid=291107" इत्यस्माद् प्रतिप्राप्तम्