वैयासिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैयासिकः, त्रि, (व्यासेन कृतः । व्यास + ठञ् । तत ऐच् ।) व्यासकृतसंहितादिः । इति श्रीभागवतम् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैयासिक [vaiyāsika], a. Belonging to Vyāsa; वाणीं काणभुजीमजागण- दवाशासीच्च वैयासिकीम् Mallinātha (Perface to R. Com.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैयासिक mf( ई)n. derived from or composed by व्यास(707486 -मतn. ) MBh. TBr. , Sch. Prab. BhP.

वैयासिक m. a son of -V व्यासA.

"https://sa.wiktionary.org/w/index.php?title=वैयासिक&oldid=291204" इत्यस्माद् प्रतिप्राप्तम्