वैरक्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैरक्तम्, क्ली, (विरक्तस्य भावः । विरक्त + अण् ।) विरक्तता । विरक्तशब्दाद्भावार्थे ष्णप्रत्ययेन निष्पन्नमिदम् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैरक्तम् [vairaktam] क्त्यम् [ktyam], क्त्यम् [विरक्तस्य भावः ष्यञ्]

Indifference to worldly attachments, absence of desire.

Displeasure, dislike, aversion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैरक्त ( L. ) n. (fr. वि-रक्त)freedom from affections or passions , absence of affection , indifference , aversion.

"https://sa.wiktionary.org/w/index.php?title=वैरक्त&oldid=291300" इत्यस्माद् प्रतिप्राप्तम्