वैरागी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैरागी, [न्] त्रि, (विरागस्य भावो वैरागम् । तदस्यास्तीति इनिः ।) विषयेच्छारहितः । वैराग्ययुक्तः । यथा, -- “सनकश्च सनन्दश्च तृतीयश्च सनातनः । सनत्कुमारो वैरागी चतुर्थः पुत्त्र एव च ॥” इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे २४ अध्यायः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैरागी f. (in music) a partic. रागिणीSam2gi1t.

"https://sa.wiktionary.org/w/index.php?title=वैरागी&oldid=291557" इत्यस्माद् प्रतिप्राप्तम्