वैरोचन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैरोचनः, पुं, (विरोचनस्यापत्यम् । विरोचन + अण् ।) बुद्धः । बलिराजः । (यथा, महा- भारते । ३ । २८ । १७ । “अथ वैरोचने दोषानिमान् विद्ध्यक्षमा- वताम् ॥”) अग्निपुत्त्रः । सूर्य्यपुत्त्रः । सिद्धगणः । इति शब्दरत्नावली ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैरोचन¦ m. (-नः)
1. The third of the Bud'dhas, called Dhya4ni Bud'- dhas.
2. BALI4, the sovereign so named.
3. The son of AGNI.
4. The son of S4URYA, or the sun.
5. A Sid'dha, a sort of demi-god or deified mortal. E. विरोचन the sun, &c. and aff. of descent अण् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैरोचन [vairōcana], a. Solar; वैरोचनैर्द्वीगुणिताः सहसा मयूखैः Ki.5.46.

वैरोचनः [vairōcanḥ] वैरोचनिः [vairōcaniḥ] वैरोचिः [vairōciḥ], वैरोचनिः वैरोचिः 1 Epithets of the demon Bali, son of Virochana; व्यक्षोभयेतां तौ सैन्यमिन्द्र- वैरोचनाविव Mb. 1.138.46.

Of the son of Agni.

Of the son of Sūrya.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैरोचन mfn. (fr. वि-रोचन)coming from or belonging to the sun , solar Kir.

वैरोचन mfn. descended from विरोचनetc. MW.

वैरोचन m. a son of the Sun L.

वैरोचन m. a son of विष्णुL.

वैरोचन m. a son of अग्निL.

वैरोचन m. " son of the असुरविरोचन" patr. of बलिMBh. R. BhP.

वैरोचन m. a partic. समाधिBuddh.

वैरोचन m. N. of a king AitBr.

वैरोचन m. of a ध्यानि-बुद्धMWB. 202

वैरोचन m. of a son of the class of gods called नील-कायिकs Lalit.

वैरोचन m. of a class of सिद्धs L.

वैरोचन m. of a world of the Buddhists W.

"https://sa.wiktionary.org/w/index.php?title=वैरोचन&oldid=291913" इत्यस्माद् प्रतिप्राप्तम्