वैवाहिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैवाहिकः, पुं, (विवाहाद्भवः । विवाह + ठञ् ।) कन्यापुत्त्रयोः श्वशुरः । वेयाइ इति वङ्गभाषा ॥ सम्धी इति हिन्दीभाषा । (तत्पर्य्यायः । सम्बन्धी २ ॥ यथा, कौतुकसर्व्वस्वे । ३ । “अस्मन्नामसमानतासखसुतावैवाहिक- श्यालक- श्वश्रूकामुकरथ्यया गतवती न्याय्या तदेषा मम ॥”) विवाहसम्बन्धिनि, त्रि । यथा, -- “पञ्चमे सप्तमे चैव येषां वैवाहिकी क्रिया । ते च सान्तानिनः सर्व्वे पतिताः शूद्रतां गताः ॥” इत्युद्बाहतत्त्वम् ॥ अपि च । “कन्याभ्यश्च पितृद्रव्याद्देयं वैवाहिकं वसु । अपुत्त्रकस्य कन्या स्वा धर्म्मजा पुत्त्रवद्धरेत् ॥” इति दायतत्त्वे देवलः ॥ (यथा च मनुः । २ । ६७ । “वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैवाहिक¦ त्रि॰ विवाहाय हितं साधु बा ठक्।

१ विवा-हयोग्ये
“वैवाहिकीं तिथिं पृष्टाः” इति कुमारः।

२ विवाहेन सम्बद्धे कन्यापुत्रयोः श्वशुरे

३ विवाहसम्बन्धिनि च त्रि॰
“पञ्चमे सप्तमे वापि येषां वैवाहिकीक्रिया” स्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैवाहिक¦ mfn. (-कः-की-कं) Nuptial, matrimonial, relating to marriage. mn. (-कः-कं) A marriage. m. (-कः) The bride or bridegroom's father-in-law. E. विवाह marriage, ठक् aff. of reference or relation.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैवाहिक [vaivāhika], a. (-की f.) [विवाहायहितं साधु वा ठक्] Relating to marriage, matrimonial, nuptial; वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः Ms.2.67; वैवाहिकैः कौतुकसंविधानै- र्गृहे गृहे व्यग्रपुरंध्रिवर्गम् Ku.7.2.

कः, कम् A marriage, wedding.

Preparations for a wedding; nuptial festivities. -कः The father of a son's wife or daugter's husband.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैवाहिक mf( ई)n. nuptial( -मण्डपCampak. ), treating of nuptial rites (said of a chapter) Mn. MBh. Hariv. etc.

वैवाहिक n. preparations for a wedding , nuptial festivities MBh. R.

वैवाहिक n. a marriage , wedding MW.

वैवाहिक n. alliance by marriage BhP.

वैवाहिक m. a son's father-in-law or a daughter's father-in--llaw i.e. the father of a son's wife or of a daughter's husband MW.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaivāhika^1 : nt.: Name of the 13th parvan in the list of a hundred sub-parvans of the Bhārata supposed to have been made by Vyāsa in the Parvasaṁgraha 1. 2. 37, 33, 70.

Referred to while summarizing the contents of the Ādiparvan as: here takes place the marriage of Draupadī, not common among men, as ordained by the gods (draupadyā devavihito vivāhaś cāpy amānuṣaḥ) 1. 2. 88; related to the adhyāyas 1. 190-191.


_______________________________
*1st word in right half of page p209_mci (+offset) in original book.

Vaivāhika^2 : nt.: Name of the 48th parvan in the list of a hundred sub-parvans of the Bhārata supposed to have been made by Vyāsa in the Parvasaṁgraha 1. 2. 49, 33, 70.

In this parvan Abhimanyu was married to Vairāṭī (Uttarā) 1. 2. 49; referred to while summarizing the contents of the Vairāṭaparvan 1. 2. 133; also by Dhṛtarāṣṭra in his summary made for Saṁjaya 1. 1. 115; related to the adhyāyas 4. 63-67.


_______________________________
*2nd word in right half of page p209_mci (+offset) in original book.

previous page p208_mci .......... next page p210_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaivāhika^1 : nt.: Name of the 13th parvan in the list of a hundred sub-parvans of the Bhārata supposed to have been made by Vyāsa in the Parvasaṁgraha 1. 2. 37, 33, 70.

Referred to while summarizing the contents of the Ādiparvan as: here takes place the marriage of Draupadī, not common among men, as ordained by the gods (draupadyā devavihito vivāhaś cāpy amānuṣaḥ) 1. 2. 88; related to the adhyāyas 1. 190-191.


_______________________________
*1st word in right half of page p209_mci (+offset) in original book.

Vaivāhika^2 : nt.: Name of the 48th parvan in the list of a hundred sub-parvans of the Bhārata supposed to have been made by Vyāsa in the Parvasaṁgraha 1. 2. 49, 33, 70.

In this parvan Abhimanyu was married to Vairāṭī (Uttarā) 1. 2. 49; referred to while summarizing the contents of the Vairāṭaparvan 1. 2. 133; also by Dhṛtarāṣṭra in his summary made for Saṁjaya 1. 1. 115; related to the adhyāyas 4. 63-67.


_______________________________
*2nd word in right half of page p209_mci (+offset) in original book.

previous page p208_mci .......... next page p210_mci

"https://sa.wiktionary.org/w/index.php?title=वैवाहिक&oldid=504660" इत्यस्माद् प्रतिप्राप्तम्