वैशद्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैशद्य¦ n. (-द्यं)
1. Whiteness.
2. Cleanness, purity, (literally or figuratively.)
3. Composure. E. विशद white, &c., ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैशद्यम् [vaiśadyam], 1 Clearness, purity (fig. also).

Perspicuity as in शिष्यबुद्धिवैशद्यार्थम्.

Whiteness.

Calmness, composure (of mind).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैशद्य n. (fr. वि-शद)clearness , purity , brightness , freshness (with मनसि, " cheerfulness of mind ") Sus3r. VarBr2S. Sarvad.

वैशद्य n. distinctness , intelligibleness Sa1y.

वैशद्य n. whiteness MW.

"https://sa.wiktionary.org/w/index.php?title=वैशद्य&oldid=504661" इत्यस्माद् प्रतिप्राप्तम्