वैशिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैशिकः, पुं, (वेशेन जीवतीति । वेश + “वेतना- दिभ्यो जीवति ।” ४ । ४ । १२ । इति ठक् ।) त्रिविधनायकान्तर्गतनायकविशेषः । यथा, -- शृङ्गारस्य उभयसाध्यत्वान्नायकोऽपि निरूप्यते । स च त्रिविधः । पतिरुपपतिर्व्वैशिकश्च । बहु- वेश्याभोगोपरसिको वैशिकः । यथा, -- ज्ञात्वा शर्व्वप्रासादात् व्यपगततिमिरे चक्षुषी चोपलभ्य ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैशिक¦ पु॰ वेशे वेश्यालये उपचारात् वेश्यायां प्रसृतः ठक्। वश्याभिषक्ते नायकभेदे रसम॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैशिक¦ n. (-कं) Harlotry, allurement of harlots. m. (-कः) A man who associates with courtezans. E. वेश्या, and ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैशिक [vaiśika], a. (-की f.) Practised by harlots; वैशिकीं कलाम् Mk.1.4 'arts practised by harlots'. -कः A person who associates with harlots; a kind of hero in erotic works.-कम् Harlotry, arts of harlots.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैशिक mf( ई)n. (fr. 1. वेश)relating to or treating of prostitution Mr2icch.

वैशिक mf( ई)n. associating with courtezans , versed in the arts of courtezans L.

वैशिक n. harlotry , the arts of harlots R. VarBr2S. Gaut. Buddh.

"https://sa.wiktionary.org/w/index.php?title=वैशिक&oldid=292439" इत्यस्माद् प्रतिप्राप्तम्