वैशेषिकसूत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैशेषिकसूत्र/ वैशेषिक--सूत्र n. the aphorisms of the वैशेषिक(branch of the न्यायphilosophy , which have been commented on by a triple set of commentaries , and expounded in various works , of which the best known are the भाषा-परिच्छेदwith its commentary , called सिद्धान्त-मुक्तावली, and the तर्कसंग्रह) IW. 60 n. 1

"https://sa.wiktionary.org/w/index.php?title=वैशेषिकसूत्र&oldid=292512" इत्यस्माद् प्रतिप्राप्तम्