वैश्रवण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैश्रवणः, पुं, (विश्रवणस्यापत्यम् । “शिवादिभ्यो- ऽण् ।” ४ । १ । ११२ । इति अण् ।) कुबेरः । इत्यमरः ॥ (यथा, महाभारते । २ । १० । २ । “तपसा निर्म्मिता राजन् स्वयं वैश्रवणेन सा ॥” शिवः । यथा, महाभारते । १३ । १७ । १०३ । “धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैश्रवण पुं।

कुबेरः

समानार्थक:कुबेर,त्र्यम्बकसख,यक्षराज्,गुह्यकेश्वर,मनुष्यधर्मन्,धनद,राजराज,धनाधिप,किन्नरेश,वैश्रवण,पौलस्त्य,नरवाहन,यक्ष,एकपिङ्ग,ऐलविल,श्रीद,पुण्य,जनेश्वर,एककुण्डल

1।1।69।1।2

किन्नरेशो वैश्रवणः पौलस्त्यो नरवाहनः। यक्षैकपिङ्गैलविलश्रीदपुण्यजनेश्वराः॥

सम्बन्धि2 : कुबेरस्य_उद्यानम्,कुबेरस्थानम्,कुबेरपुरी,कुबेरविमानम्,सामान्यनिधिः

जन्य : नलकूबरः

सेवक : कुबेरस्य_उद्यानम्,कुबेरस्थानम्,कुबेरपुरी,कुबेरविमानम्,किन्नरः

 : किन्नरः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैश्रवण¦ पु॰ विश्रवसोऽपत्यम् अण् विश्रवणादेशः। कुवेरेअमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैश्रवण¦ m. (-णः)
1. KUVE4RA, the god of wealth.
2. RA4VAN4A. E. विश्रवस् their father, aff. अण्, and the form irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैश्रवणः [vaiśravaṇḥ], 1 N. of Kubera, the god of wealth; विभाति यस्यां ललितालकायां मनोहरा वैश्रवणस्य लक्ष्मीः Bv.2.1; यदाश्रोषं वैश्रवणेन सार्धम् Mb.1.1.166.

N. of Rāvaṇa.

Comp. आलयः, आवासः the abode of Kubera.

the fig-tree. -उदयः the fig-tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैश्रवण m. (fr. वि-श्रवण; See. g. शिवा-दि)a patr. ( esp. of कुबेरand रावण) AV. etc.

वैश्रवण m. (in astron. ) N. of the 14th मुहूर्त

वैश्रवण mf( ई)n. relating or belonging to कुबेरMBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a ऋषिक and a king who became sage by satya. Br. II. ३२. १०२; M. १४५. ९६; वा. ५९. ९४.
(II)--served as calf when the यक्षस् milked the earth; फलकम्:F1:  Br. II. ३६. २१६; M. १०. २२.फलकम्:/F overlord of the यक्षस् and the राक्षसस्; the first son of विश्रवस् and दववर्णिनी; seeing the राक्षस form and asura prowess he got the name Kubera; फलकम्:F2:  Br. III. 8. 7, ४०-46; M. 8. 3; १५४. ३३८.फलकम्:/F defeated by कालनेमि. फलकम्:F3:  Ib. १७४. ४९; १७७. ४९.फलकम्:/F
(III)--is रावण. Br. III. ७१. १६०. [page३-342+ ३०]
(IV)--(Kubera: कुशरीरम् beram); the first son of विश्रवस् and देववर्णिनी; in form a राक्षस and in strength an Asura; description of; three feet, big head, eight teeth, yellow moustache, ears like शन्कु, short hands; full of the knowledge of Vaivarta; and in the guise of विश्व- रूप or various forms; फलकम्:F1:  वा. ७०. ३५-40; Vi. I. २२. 3.फलकम्:/F the king of यक्षस्. फलकम्:F2:  वा. ३०. ८४-5; ४१. २६; ६२. १८२; ७०. 7.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VAIŚRAVAṆA : Kubera. (See under Kubera).


_______________________________
*5th word in left half of page 820 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वैश्रवण&oldid=438102" इत्यस्माद् प्रतिप्राप्तम्