वैश्वानर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैश्वानरः, पुं, (विश्वश्चासौ नरश्चेति । “नरे संज्ञायाम् ।” ६ । ३ । १२९ । इति दीर्घः । ततो विश्वानर एव । स्वार्थे अण् । यद्वा, “विश्वान् नरान् इतो लोकात् लोकान्तरं नयति । इद- मर्थेन विश्वानराणां नेतृत्वेन सम्पद्यन्ते वा कर्म्मार्थप्रणेतृत्वेन सम्पादिनोऽस्य वैश्वानरः । ‘अन्येषामपि दृश्यते ।’ ६ । ३ । १३७ । इति दीर्घः । अपि वा विश्वान् जन्तून् अरः । ऋ गतौ इत्यस्य छान्दसत्वात् पदाद्यच् उपपदविभ- क्तेश्चालुक् । सर्व्वाणि भूतानि अरः प्रत्यृतः प्रतिगतः प्रविष्टति विश्वानरः प्राणः । तेन जन्यमानत्वात् तस्यापत्यं वैश्वानरः ॥” इति निघण्टुटीकायां देवराजयज्वा । ५ । १ ।) अग्निः । (यथा, गीतायाम् । १५ । १४ । “अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाभ्यन्नं चतुर्व्विधम् ॥”) चित्रकवृक्षः । इत्यमरः ॥ अग्नेस्तन्नामकारणं यथा, -- “तथापि दद्मि वो रूपे द्वे द्बे प्रत्येकशोऽधुना । भूतकार्य्येष्वभूतेन देवलोके तु मूर्त्तिना ॥ तिष्ठध्वमपि कालान्ते लयं त्वाविशत् द्रुतम् । शरीराणि पुनर्न्नैवं कर्त्तव्योऽहमिति क्वचित् ॥ मूर्त्तानाञ्च तथा तुभ्यं दद्मि नामानि वोऽधुना । अग्निर्व्वैश्वानरो नाम प्राणापानौ तथाश्विनौ ॥ भविष्यति तथा गौरी हिमशैलसुता तथा । पृथिव्यादिगणस्त्वेष गजवक्त्रो भविष्यति ॥ शरीरधातवस्त्वेते नानाभूतानि एव तु । अहङ्कारस्तथा स्कन्दः कार्त्तिकेयो भविष्यति ॥” इति वाराहे आदित्रेतायां महातपोपाख्यान- नामाध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैश्वानर पुं।

अग्निः

समानार्थक:अग्नि,वैश्वानर,वह्नि,वीतिहोत्र,धन्ञ्जय,कृपीटयोनि,ज्वलन,जातवेदस्,तनूनपात्,बर्हि,शुष्मन्,कृष्णवर्त्मन्,शोचिष्केश,उषर्बुध,आश्रयाश,बृहद्भानु,कृशानु,पावक,अनल,रोहिताश्व,वायुसख,शिखावत्,आशुशुक्षणि,हिरण्यरेतस्,हुतभुज्,दहन,हव्यवाहन,सप्तार्चिस्,दमुनस्,शुक्र,चित्रभानु,विभावसु,शुचि,अप्पित्त,धूमकेतु,त्रेता,तमोनुद्,शिखिन्,विरोचन,धिष्ण्य,बहुल,वसु,तमोपह

1।1।53।1।2

अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः। कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात्.।

अवयव : अग्निज्वाला,अग्निकणः,अग्नितापः,अग्नेः_निर्गतज्वाला

पत्नी : अग्नेः_प्रिया

सम्बन्धि2 : अरणिः

 : बडवाग्निः, वनवह्निः, वज्राग्निः, आकाशादिष्वग्निविकारः, यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः, गार्हपत्याग्निः, आहवनीयाग्निः, दक्षिणगार्हपत्याहवनीयाग्नयः, संस्कृताग्निः, अग्निनाम, दक्षिणाग्नित्वेन_संस्कृत_गार्हपत्याग्निः, करीषाग्निः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैश्वानर¦ पु॰ विश्वेषां नराणामयम् कुक्षिस्थत्वात् अण् पूर्व-दीर्घः।

१ वह्नौ

२ चित्रकवृक्षे।

३ चेतने च विश्वानरस्याप-त्यमण्। अग्निलोकाधिपे

४ वह्नौ काशीख॰

१० अ॰ तत्कथादृश्या। सर्वदेहाभिमानिनि

५ सर्वात्मयांमिनि परमेश्वरेतदुपासनप्रकारः छान्दो॰

६ प्र॰ दर्शितो यथा
“एष वैर-यिरात्मा वैश्वानरः” इत्युपक्रमे
“तान् होवाचैते वै खलुयूयं पृथगिवेममात्मानं वैश्वानरं विद्वांसोऽन्नमत्थ यस्त्वेत-मेव’ प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते ससर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति”
“तान्यथोक्तवैश्वानरदर्शनवतो ह उवाच। एतेयूयं वै खल्वित्य-नर्थकौ यूयं पृथगिवापृथक् सन्तमिममेकं वैश्वानरंविद्वांसोऽन्नमत्थ परिच्छिन्नात्मबुद्ध्या एतद्धस्तिदर्शन इवजात्यन्धाः। यस्त्वेतमेवं यथोक्तावयवैर्द्युमूर्द्धादिभि-र्विशिष्टमेवं प्रादेशमात्रं प्रादेशैर्द्युमूर्द्धादिभिः पृथिवी-पादान्तैरध्यात्मं मीयते ज्ञायत इति प्रादेशमात्रम्। मुखादिषु वा करणेष्वकर्तृत्वेन मीयत इति प्रादेशमात्रः। द्युलोकादिपृथिव्यन्तप्रदेशपरिमाणो वा प्रादेशमात्रः। प्रकर्षेण शास्त्रेणादिश्यन्त इति प्रादेशा द्युलोकादयएव तत्परिमाणः प्रादेशमात्रः। शाखान्तरे तु
“मूर्द्धा-दिश्चिवुकप्रतिष्ठः” इति प्रादेशमात्रं कल्पयन्ति। इह तुन तथाभिप्रेतः।
“तस्य ह वा एतस्यात्मनः” इत्याद्युप-संहारात्। प्रत्यगात्मतयाऽभिविमीयतेऽहमिति ज्ञायतइत्यभिविमानस्तमेतमात्मानं वैश्वानरं विश्वान्नरान्नयतिपुण्यपापानुरूपां गतिम। सर्वात्मैष ईश्वरो वैश्वानरो” विश्वो नर एव वा सर्वात्मत्वात्। विश्वैर्वा नरैः प्रत्य-गात्मतया प्रविभज्य नीयत इति वैश्वानरः। तमेव-मुपास्ते यः सोऽदन्नमन्नादी सर्वेषु लोकेषु द्युलोकादिषुसर्वेषु भूतेषु चराचरेषु सर्वेष्वात्मसु शरीरेन्द्रियमनो-बुद्धिषु तेषु ह्यात्मकल्पनाव्यपदेशः प्राणिनामन्नमत्ति। वैश्वानरवित् सर्वात्मा सन्नन्नमत्ति। न यथाज्ञः पिण्ड-मात्राभिमानः सन्नित्यर्थः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैश्वानर¦ mfn. (-रः-री-रं) Relating to, fit for, &c., all men. m. (-रः)
1. AGNI or fire.
2. The digestive fire.
3. The supreme being. f. (-री) A parti- cular sacrifice to be performed at the beginning of every year. E. विश्वानर a Muni, or विश्व all, नर mankind, अण् aff. of descent.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैश्वानर [vaiśvānara], a. (-री f.)

Relating or common to all mankind, fit for all men; तान् होवाचैते वै खलु यूयं पृथगिवेम- मात्मानं वैश्वानरं विद्वांसो$न्नमत्थ Ch. Up.5.18; स एष वैश्वानरो विश्वरूपः प्राणो$ग्निरुदयते Praśṇa Up.1.7; हिरण्यगर्भः स्थूले$स्मिन् देहे वैश्वानरो भवेत् Pañchadaśī 1.28;

Universal, general, common.

Zodiacal; गगने तान्यनेकानि वैश्वानरपथाद्वहिः Rām.1.6.31.

रः An epithet of fire; त्वत्तः खाण्डव- रङ्गताण्डवनटो दूरे$स्तु वैश्वानरः Bv.1.57.

The fire of digestion (in the stomach); अहं वैश्वानरो भूत्वा प्राणिनां देह- माश्रितः । प्राणापानसमायुक्तः प्रचाम्यन्नं चतुर्विधम् ॥ Bg.15.14.

General consciousness (in Vedānta phil.).

The Supreme Being.

The Chitraka tree. -री

N. of a particular division of the moon's path; also वैश्वानरपथ; Rām.1.6.31.

N. of a particular sacrifice performed at the beginning of every year; इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये Mb.12.165.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैश्वानर mf( ई)n. (fr. विश्वा-नर)relating or belonging to all men , omnipresent , known or worshipped , everywhere , universal , general , common RV. etc.

वैश्वानर mf( ई)n. consisting of all men , full in number , complete RV. AV. S3rS.

वैश्वानर mf( ई)n. relating or belonging to the gods collectively La1t2y.

वैश्वानर mf( ई)n. all-commanding AV.

वैश्वानर mf( ई)n. relating or sacred to अग्निवैश्वानरTS. S3Br. S3rS.

वैश्वानर mf( ई)n. composed by विश्वानरor वैश्वानरCat.

वैश्वानर m. N. of अग्निor Fire RV. etc. etc. ( अग्नि-Vais3v वैश्वानरis regarded as the author of x , 79 , 80 )

वैश्वानर m. a partic. अग्निA1rshBr.

वैश्वानर m. the fire of digestion MW.

वैश्वानर m. the sun , sunlight AV. S3a1n3khBr.

वैश्वानर m. (in the वेदा-न्त) N. of the Supreme Spirit or Intellect when located in a supposed collective aggregate of gross bodies (= विरा-ज्, प्रजा-पति, पुरुष) , वेदान्तs. RTL. 35

वैश्वानर m. N. of a दैत्यHariv. Pur.

वैश्वानर m. of various men Katha1s.

वैश्वानर m. ( pl. )of a family of ऋषिs MBh.

वैश्वानर m. a partic. sacrifice performed at the beginning of every year W.

वैश्वानर n. men collectively , mankind TBr.

वैश्वानर n. N. of a सामन्A1rshBr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of Agni; फलकम्:F1:  भा. II. 2. २४.फलकम्:/F to be propitiated by eight oblations or वैश्वदेव and five others. प्राण, अपान, समान, उदान and व्यान। फलकम्:F2:  वा. १५. 3-8.फलकम्:/F [page३-343+ २५]
(II)--a son of Danu, and father of four daughters, उपदानवी and others. भा. VI. 6. ३३; Br. III. 6. 7; वा. ६८. 7.
(III)--father of two daughters, पुलोमा and काल (li) का who were married to मारिच; from them ७४,000 दानवस्; lived in हिरण्यपुर; slain by Arjuna. M. 6. २२; वा. ६८. २३-27.
(IV)--resides in सोमपानम् तीर्थम्। M. २२. ६२.
(V)--a son of भरताग्नि. वा. २९. 8; Br. II. १२. 8.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VAIŚVĀNARA I : A hermit. It is mentioned in Mahā- bhārata, Sabhā Parva, Chapter 7 Verse 18, that this hermit stays in the palace of Indra. (Ṛgveda, Maṇḍala 1, Anuvāka 11, Sūkta 59).


_______________________________
*7th word in left half of page 820 (+offset) in original book.

VAIŚVĀNARA II : The first son of Agni called Bhānu. In Cāturmāsya-sacrifice, this fire Vaiśvānara also is worshipped along with the fire Parjanya. (M.B. Vana Parva, Chapter 221, Stanza 16).


_______________________________
*8th word in left half of page 820 (+offset) in original book.

VAIŚVĀNARA III : One of the sons born to Kaśyapa by his wife Manu. (Bhāgavata, Skandha 6).


_______________________________
*9th word in left half of page 820 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वैश्वानर&oldid=504665" इत्यस्माद् प्रतिप्राप्तम्