वोढृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वोढा, [ऋ] पुं, (वहतीति । वह + तृच् । “सहिवहोरोदवर्णस्य ।” ६ । ३ । ११२ । इति अकारस्यौकारः ।) भारिकः । (यथा, भाग- वते । ५ । १० । २ । “विषमगतां स्वशिविकां रहूगण उपधार्य्य पुरुषानधिवहत आह हे वोढारः साध्वति- क्रामत ॥”) मूढः । परिणेता । इति शब्द- रत्नावली ॥ (यथा, मनुः । ८ । २०४ । “अन्यां चेद्दर्शयित्वान्या वोढुः कन्या प्रदीयते । उभे ते एकशुल्केन वहेदित्यब्रवीन्मनुः ॥”) सूतः । इति मेदिनी ॥ अनड्वान् । ऋषभः । इति राजनिर्घण्टः ॥ (यथा, महाभारते । ११ । २६ । ५ । “तपोऽर्थीयं ब्राह्मणी धत्त गर्भं गौर्व्वोढारं धावितारं तुरङ्गी ॥” वहनकर्त्तरि, त्रि । यथा, कुमारे । १ । १५ । “भागीरथीनिर्झरशीकराणां वोढा मुहुः कम्पितदेवदारुः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वोढृ¦ त्रि॰ वह--तृच्।

१ वाहके

२ स्थानान्तरप्रापके
“भागी-रथी निर्झरशीकरार्णा वोढा” कुमारः।

३ पाणिग्रा-हके पु॰
“पिण्डदा वोढुरेव ते” स्मृतिः।

४ भारवाहके

५ मूढे च त्रि॰ शब्दच॰।

६ वृषभे पु॰ राजनि॰।

७ सुतेपु॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वोढृ¦ m. (-ढा)
1. A bridegroom.
2. A porter, a bearer.
3. A charioteer.
4. A bull.
5. A guide, a leader.
6. A son.
7. A draughthorse. E. वह् to bear, aff. तृच्, ह changed to ढ, ओ substituted for the vowel.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वोढृ [vōḍhṛ], m.

A bearer, porter; हे वोढारः साध्वतिक्रमत Bhāg. 5.1.2.

A leader.

A husband.

A bull.

A charioteer.

A draught-horse.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वोढृ mfn. drawing , bearing , carrying , bringing , one who bears or carries etc. RV. etc.

वोढृ mfn. wafting (as wind) Kum.

वोढृ m. a draught horse RV. ( वो।आ) MBh. etc. (also with रथस्यL. )

वोढृ m. a bull , ox (also with धुरह्or हलस्य) MBh. Pan5cat. Hcat.

वोढृ m. an offerer MBh.

वोढृ m. a guide S3am2k.

वोढृ m. a porter , carrier BhP. (also भार-)

वोढृ m. a charioteer L.

वोढृ m. a bridegroom , husband Mn. MBh. etc. (also with acc. Pa1n2. 3-3 , 169 Sch. )

वोढृ m. = मूढL.

वोढृ mfn. drawing , bearing , carrying , bringing , one who bears or carries etc. RV. etc.

वोढृ mfn. wafting (as wind) Kum.

वोढृ m. a draught horse RV. ( वो।आ) MBh. etc. (also with रथस्यL. )

वोढृ m. a bull , ox (also with धुरह्or हलस्य) MBh. Pan5cat. Hcat.

वोढृ m. an offerer MBh.

वोढृ m. a guide S3am2k.

वोढृ m. a porter , carrier BhP. (also भार-)

वोढृ m. a charioteer L.

वोढृ m. a bridegroom , husband Mn. MBh. etc. (also with acc. Pa1n2. 3-3 , 169 Sch. )

वोढृ m. = मूढL.

"https://sa.wiktionary.org/w/index.php?title=वोढृ&oldid=293797" इत्यस्माद् प्रतिप्राप्तम्