व्यक्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यक्तः, त्रि, (वि + अञ्जू व्याप्तौ + क्तः ।) प्राज्ञः । इत्यमरः ॥ स्फुटः । इति मेदिनी ॥ (यथा, साहित्यदर्पणे । ३ । १ । “विभावेनानुभावेन व्यक्तः सञ्चारिणा तथा । रसतामेति रत्यादिः स्थायी भावः सचेतसाम् ॥”) पुं, विष्णुः । यथा, -- “व्यक्तो वायुरधोक्षजः ।” इति तस्य सहस्रनामस्तोत्रम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यक्त वि।

विद्वान्

समानार्थक:भाव,विद्वस्,विपश्चित्,दोषज्ञ,सत्,सुधी,कोविद,बुध,धीर,मनीषिन्,ज्ञ,प्राज्ञ,सङ्ख्यावत्,पण्डित,कवि,धीमत्,सूरिन्,कृतिन्,कृष्टि,लब्धवर्ण,विचक्षण,दूरदर्शिन्,दीर्घदर्शिन्,व्यक्त,विशारद,वृद्धि

3।3।62।2।1

विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ। व्यक्तः प्राज्ञेऽपि दृष्टान्तावुभौ शास्त्रनिदर्शने॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यक्त¦ त्रि॰ वि + अन्ज--क्त।

१ स्फुटे

२ प्रकाशिते मेदि॰।

३ प्राज्ञेअमरः।

४ स्थूले
“व्यक्ताव्यक्तज्ञविज्ञानात्” सा॰ का॰।

५ विष्णौ पु॰ विष्णुम॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Wise, learned.
2. Evident, manifest, apparent, absolutely and specifically known or understood.
2. Individual, specific. E. वि before अञ्ज् to make clear, aff. क्त | [Page694-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यक्त [vyakta], p. p.

Manifested, displayed.

Developed, created; व्यक्तो व्यक्तेतरश्चासि प्राकाभ्यं ते विभूतिषु Ku.2.11.

Evident, manifest, clear, plain, distinct, clearly visible; व्यक्ते$पि वासरे नित्यं दौर्गत्यतमसावृतः Pt.2.96.

Specified, known, distinguished.

Individual.

Wise, learned.

Ved. Adorned, decorated.

क्तः N. of Viṣṇu.

Heat.

A learned man.

क्तम् That which is developed as the product of अव्यक्त q. v.

Manifestation; कार्यव्यक्तेन करणे कालो भवति हेतुमान् Mb.12. 211.11.

A तत्त्व; पुरुषः प्रकृतिर्व्यक्तमहङ्कारो नभो$निलः । ज्योतिरापः क्षितिरिति तत्त्वान्युक्तानि मे नव ॥ Bhāg.11.22.14.-क्तम् ind. Clearly, evidently, certainly. -Comp. -कृत्यम् a public action. -गणितम् arithmetic. -गन्धा jasmine.-दृष्टार्थः an eye-witness, a witness in general. -मारिचिकa. much peppered. -राशिः a known quantity. -रूपः an epithet of Viṣṇu. -लवण a. much salted. -वाच् distinct speech; P.I.3.48. -विक्रम a. displaying valour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यक्त/ व्य्-अक्त व्य्-अक्तिSee. cols. 2 , 3.

व्यक्त/ व्य्-अक्त mfn. adorned , embellished , beautiful RV.

व्यक्त/ व्य्-अक्त mfn. caused to appear , manifested , apparent , visible , evident(708380 अम्, ind. apparently , evidently , certainly) MBh. Ka1v. etc.

व्यक्त/ व्य्-अक्त mfn. developed , evolved(See. below)

व्यक्त/ व्य्-अक्त mfn. distinct , intelligible(See. -वाच्)

व्यक्त/ व्य्-अक्त mfn. perceptible by the senses ( opp. to अ-व्यक्त, transcendental) MBh. BhP.

व्यक्त/ व्य्-अक्त mfn. specified , distinguished L.

व्यक्त/ व्य्-अक्त mfn. specific , individual L.

व्यक्त/ व्य्-अक्त mfn. hot L.

व्यक्त/ व्य्-अक्त mfn. wise , learned Lalit.

व्यक्त/ व्य्-अक्त m. heat L.

व्यक्त/ व्य्-अक्त m. a learned man L.

व्यक्त/ व्य्-अक्त m. an initiated monk S3i1l.

व्यक्त/ व्य्-अक्त m. " the manifested One " , N. of विष्णुMW.

व्यक्त/ व्य्-अक्त m. of one of the 11 गणा-धिपs (with जैनs)

व्यक्त/ व्य्-अक्त n. (in सांख्य) " the developed or evolved " (as the product of अ-व्यक्तSee. ) , Sa1m2khyak. (See. IW. 82 )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the second form of Parabrahmam. Vi. I. 2. १५, १८.

"https://sa.wiktionary.org/w/index.php?title=व्यक्त&oldid=438128" इत्यस्माद् प्रतिप्राप्तम्