व्यक्तिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यक्तिः, स्त्री, (व्यज्यतेऽनयेति । वि + अञ्ज + क्तिन् ।) पृथगात्मिका । इत्यमरः ॥ जनः । इति हेमचन्द्रः ॥ स्पष्टता च ॥ (यथा, रघुः । १ । १० । “तं सन्तः श्रोतुमर्हन्ति सदसद्व्यक्तिहेतवः । हेम्नः संलक्ष्यतेऽह्यग्नौ विशुद्धिः श्यामिकापि वा ॥” भूतमात्रम् । यथा, गीतायाम् । ८ । १८ । “अव्यक्ताद्व्यक्तयः सर्व्वाः प्रभवन्त्यहरागमे ॥” “व्यक्तयश्चराचराणि भूतानि ।” इति तट्टी- कायां स्वामी ॥ न्यायशास्त्रोक्तस्तत्तत्पदार्थः । यथा, साहित्यदर्पणे । २ । २५ । “सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यक्तिः [vyaktiḥ], f.

Manifestation, visibility; clear perception. राज्ञः समक्षमेवाधरोत्तरव्यक्तिर्भविष्यति M. 1; स्नेहव्यक्तिः Me.12.

Visible appearance, clearness, distinctness; अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः Bg.7.24; Dk.2.6; व्यक्तिं भजन्त्यापगाः Ś.7.8 (v. l.).

Distinction, discrimination; दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति Rām.2.23.18; तं सन्तः श्रोतुमर्हन्ति सदसद्व्यक्तिहेतवः R.1.1.

Real form or nature, true character; न हि ते भगवन् व्यक्तिं विदुर्देवा न दानवाः Bg.1.14.

An individual (opp. जाति), as in जातिव्यक्ती; अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे Bg.8.18.

Gender (in gram.).

Inflection.

"https://sa.wiktionary.org/w/index.php?title=व्यक्तिः&oldid=294207" इत्यस्माद् प्रतिप्राप्तम्