सामग्री पर जाएँ

व्यक्तीकरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यक्तीकरण¦ n. (-णं) Making distinct or manifest. E. व्यक्ति, करण making च्वि aug.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यक्तीकरण/ व्यक्ती--करण n. the act of making manifest or clear or distinct Dha1tup. Ja1takam.

"https://sa.wiktionary.org/w/index.php?title=व्यक्तीकरण&oldid=294233" इत्यस्माद् प्रतिप्राप्तम्