व्यग्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यग्रः, त्रि, (विरुद्धं अगतीति । अग + ऋज्रे- न्द्रेति साधुः ।) व्यासक्तः । (यथा, महा- निर्व्वाणतन्त्रे । ३ । १२४ । “लुब्धा धनार्जने व्यग्राः सदा चञ्चलमानसाः ॥”) आकुलः । इत्यमरः ॥ (यथा, कुमारे । ७ । २ । “वैवाहिकैः कौतुकसंविधानै- र्गृहे गृहे व्यग्रपुरन्ध्रिवर्गम् ॥” ससम्भ्रमः । इति श्रीधरस्वामी ॥ यथा, भाग- वते । ३ । १९ । ५ । “तं व्यग्रचक्रं दितिजाधमेन स्वपार्षदमुख्येन विसर्ज्जमानम् ॥”) पुं, विष्णुः । यथा, -- “प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ।” इति तस्य सहस्रनामस्तोत्रम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यग्र वि।

व्यासक्तः

समानार्थक:व्यग्र

3।3।190।2।2

जठरः कठिनेऽपि स्यादधस्तादपि चाधरः। अनाकुलेऽपि चैकाग्रो व्यग्रो व्यासक्त आकुले॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

व्यग्र वि।

आकुलः

समानार्थक:व्यस्त,अप्रगुण,आकुल,व्यग्र

3।3।190।2।2

जठरः कठिनेऽपि स्यादधस्तादपि चाधरः। अनाकुलेऽपि चैकाग्रो व्यग्रो व्यासक्त आकुले॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यग्र¦ त्रि॰ विगतमग्रं यस्य।

१ व्याकुले

२ व्यासक्ते च अमरः। विशिष्टमग्रं यस्य।

३ विष्णौ पु॰ विष्णुस॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यग्र¦ mfn. (-ग्रः-ग्रा-ग्रं)
1. Bewildered, perplexed, distracted.
2. Alarmed, agitated, frightened.
3. Engaged in, zealous, eager. E. वि before अग्र chief, principal.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यग्र [vyagra], a. [विगतमग्रं यस्य]

Bewildered, perplexed, distracted; तं व्यग्रचक्रं दितिपुत्राधमेन Bhāg.3.19.6.

Alarmed, frightened.

Eagerly or intently occupied (with loc., instr. or in comp.) स राजककुदव्यग्रपाणिभिः पार्श्ववर्तिभिः R.17.27; Mv.1.13;4.28; Ku.7.2; U.1. 23; Bv.1.123; आरभन्ते$ल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च Śi.2.79.

Being in motion (as a wheel). -ग्रः N. of Viṣṇu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यग्र/ व्य्--अग्र See. s.v.

व्यग्र/ व्य्-अग्र mf( आ)n. not attending to any one partic. point ( opp. to एका-ग्र) , distracted , inattentive

व्यग्र/ व्य्-अग्र mf( आ)n. bewildered , agitated , excited , alarmed MaitrUp. MBh. Ka1v. etc.

व्यग्र/ व्य्-अग्र mf( आ)n. diverted from everything else , intent on , engrossed by , eagerly occupied with or employed in( instr. loc. , or comp. ; sometimes said of hands and fingers) MBh. Hariv. Ka1v. etc.

व्यग्र/ व्य्-अग्र mf( आ)n. tottering , unsteady , exposed to dangers(See. अ-व्य्)

व्यग्र/ व्य्-अग्र mf( आ)n. being in motion (as a wheel) BhP.

व्यग्र/ व्य्-अग्र m. N. of विष्णुMW.

"https://sa.wiktionary.org/w/index.php?title=व्यग्र&oldid=294282" इत्यस्माद् प्रतिप्राप्तम्