व्यग्रता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यग्रता¦ f. (-ता)
1. Perplexity, anxiety.
2. Zeal. E. तल् added to the last; with त्व, व्यग्रत्वं |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यग्रता/ व्य्-अग्र---ता f. intense occupation , eagerness , intentness( ifc. ) S3ak. Pan5cat. etc.

व्यग्रता/ व्य्-अग्र---ता f. perplexity , confusion MW.

"https://sa.wiktionary.org/w/index.php?title=व्यग्रता&oldid=294287" इत्यस्माद् प्रतिप्राप्तम्